________________
२०२
सिरिपउमप्पहसामिचरियं
इय भणिय गओ खयरो, विवाहसामग्गिमिलणनिमित्तं । अज्जं वा कल्लं वा, एहि परिणयणकज्जम्मि ॥४७२॥ मह पुण मुणिणा कहियं, भत्ता हरिवाहणो तुहं होही । मुणिवयणविसंवाया, तओ ससोया अहं जाया ।।४७३॥ हसिरो जंपइ कुमरो, पसीय पसयच्छि ! तम्मि खयरम्मि । तह वामे ! हरिवाहणकमरो, नामस्स वि न जोग्गो ॥४७४।। नियरूवविजियरंभे !, तम्मि कुरूवम्मि चयसु संरंभं । जाणिज्जस हरिवाहणकमरं, हरिवाहणं चेव ॥४७५॥ अइवरवियारसारे, सारं साहेमि तुज्झ वि जयंतं । निय अंगे चंगिमाए, वरसु जयंतं जयतं पि।।४७६॥ सा सविसाया चिंतइ, इमाए मत्तीए हा कहं एसो । पयडइ परस्स निंद,कह दहणं मयइ हरिणको ॥४७७॥ जइ वा मए विणिच्छियमेसो हरिवाहणो धुवं कुमरो । न हु अप्पं सुप्पुरिसा, थुणंति अहवा पयासंति ॥४७८।। सुयणाण को वि मग्गो, न चोज्जं परगणे पयासंता । अप्पाणमपयडंता, हवंति भवणम्मि महणिज्जा ॥४७९॥ इय चिंतिय सा जंपइ,नूनं हरिवाहणोसि तं सहय !।। जाणामि अकहियं चिय, तुमयं नियमणपमाणेण ।।४८०।। इत्तो य दिसिगएहिं नित्तंभिय निययकण्णतालेहिं । समकालं सच्चंतो उल्लसिओ तूरसंरावो ||४८१ ॥ सो तरलतार-नित्ता, जंपइओ सरसु कुमर !मा मरस । दबंतरिओ कयंतो, सो संपत्तो इह जयंतो ॥४८२।। तव्वयण-तुल्ल-कालं, पत्तो से खयरो वि तं कुमरं । जंपइ रे कोसि तुम, किह पत्तो इत्थ नयरम्मि ? ॥४८३॥ कुमरो वि आह खेयरनाह ! अहं इंददत्त-नरवइणो । हरिवाहणु त्ति पुत्तो, दिव्ववसा इत्थ संपत्तो ।।४८४।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org