________________
हरिवाहणनिवकहा
२०१
तो खग्गमित्तमित्तो, समत्तचित्तो वि गरुयवट्ठभं । नियए मणम्मि काउं, पहाणसउणेहिं संचलिओ ॥४५९॥ वच्चंतो य कमेणं मणिमयपायारवलइयं रम्मं । पिच्छेइ नयरमेगं, वंतरनयरं व पच्चक्खं ॥४६०॥ पविसंतो तम्मज्झे, निएइ पासायहट्टपंतीओ। विविहबहुवत्थुवित्थरजुत्ताओ किंतु सुनाओ ॥४६१ ।। उल्लसियकोउहल्लो, कमेण जा जाइ रायभवणस्स । सो सत्तमभूमीए, ता पिच्छइ कत्रयं एगं ॥४६२॥ लायण्णलहरिसरयं, अभग्गसोहग्ग-अक्खयनिहिं व। तं तारुण्णरवनं, नियत्तु सो विम्हिओ जाओ ॥४६३ ।। सो चिंतइ धुवमेसा, गणगणपण्णा रवण्णरमणीणं । निम्माणकए विहिणा, रक्खिज्जइ मूलछेवाडी ॥४६४॥ तीए वि कत्रयाए, कवोलतलमिलियपाणिकमलाए । दिट्ठो रूवविणिज्जिय, मारकुमारो इमो कुमरो ॥४६५।। अब्भुट्ठिय सा सहसा,ससज्झसा तं नियम्मि नरसीहं । सीहासणे निवेसइ, न हि गरुया विनयपरिहाणि ॥४६६॥ आपच्छइ सच्छंद,कमरो रंभोरु किं करगच्छि ! । नियपायघायघाइयअसोय सो एससो आसि ॥४६७॥ सा साहइ कुमर ! अहं, सावत्थिपुराहिवस्स विजयस्स । दुहिया अणंगलेहा, कमसो पत्ता य तारुण्णं ॥४६८॥ नियभवणजालयंतरसुहोवविट्ठा जयंतखयरेण । दिट्ठा निरुवमरूवावहरियहियएण अवहरिया ॥४६९॥ हरिऊण एत्थ पत्तो, विज्जासत्तिए झत्ति सो खयरो । मह मणविणोयकज्जे, निम्मावइरम्मपुरमेयं ॥४७०॥ पभणइ य तमं संदरि !, परिणित्ताहं इहेव नयरम्मि । भोगंगनिवहसज्जं, रज्जं करिहामि निब्भंतं ॥४७१ ॥
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org