________________
२००
सिरिपउमप्पहसामिचरियं
अम्हाणं वत्थनिवहं, जइ अप्पसि नेय तो वयं कुविया । भवणं पि जलहिमज्झे, उप्पाडित्ता खिविस्सामो ॥४४६।। पडिउत्तरमकरितो, एक्का जंपेइ मा इमं कणस । एसो न दंडसज्झो, उत्तमपुरिसो जओ के वि ॥४४७॥ तो सव्वाओ मिलिया,भणंति हे वच्छ ! जेण केणावि । गहियाइं निवसणाई, कहेसु तं अहव अप्पेसु ॥४४८।। गरुयमुवयारमम्हे, करिहामो तुज्झ मा विलंबेसु । अब्भत्थणमियरस्स वि करणिज्जं किं पण सुजणाण ? ॥४४९।। तो ताण सामवयणं, निसामिउं सो वि जायदक्खिनो । जंपइ किं तुब्भेहिं, भलावियाई सवत्थाई ॥४५०॥ सेयाविलाणि जस्स य पवणस्स समप्पियाणि वत्थाणि । तब्भेहिं तस्स पासे, तो ताणि गवेसणिज्जाणि ॥४५१॥ अहवा महाबलो सो, उप्पाडिय ताणि तुम्ह भवणम्मि । अग्गे पत्तो होही, ता वच्चह निययभवणम्मि ॥४५२॥ तो तस्स साहसेणं, उत्तिविसेसेण रंजियमणाओ । जंपति ताओ सुपुरिसतुट्ठाओ वरसु किं पि वरं ।।४५३।। सो उग्घाडियदारो, जंपइ परमेसरीउ वत्थाणि । गिण्हह नियाइं तह, मह अवराहं खमह सव्वं पि ॥४५४।। गिण्हित्ता नियवत्थे, अच्छरसाओ भणंति रे वच्छ ! तं होसि रायपुत्तो, इमेण चरिएण निब्भंतं ॥४५५|| तो कुमर!खग्ग-रयणं, गिण्हस तह दिव्वकंचयं एयं । इमिणा करवालेणं, होसि अजेओ जए सयले ॥४५६॥ तह दिव्व-कंचयमिणं, अप्पस निययाए पट्टदेवीए । अम्ह वयणेण रज्जं, लहेसि तह थेवदिवसेहिं ॥४५७॥ इय भणिय ताणि दन्नि, वि अप्पेऊणं वयंति सट्ठाणे । तो कुमरपयावो विव, वित्थरिओ तरणिकरपसरो ॥४५८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org