________________
हरिवाहणनिवकहा
१९९
पइदियह संभवाणं, जोग-विजोगाण विरसववहारे । संसारे को संखं, मुणेइ अहवा परुवेइ ॥४३३॥ तत्तो हवेउ वसणं, पियजणविरहो व जीवियच्चाओ। भवओ जं वा तं वा, धीरेहिं धीरिमा कज्जा ॥४३४।। इय अप्पं संठविओ, तस्सेव सरस्स उत्तरंदिसाए । अभिरामे आरामे, सो गच्छइ कोउहल्लेण ॥४३५॥ तम्मज्झे पविसंतो, पिच्छइ पुक्खरिणि-मंडियद्वारं । पासायं मणिमइयं,खेमंकरजक्खरायस्स ॥४३६॥ इत्थंतरम्मि मित्तो, कमरं नियमित्तविरहिउं नाउं । जोगं काउमसत्तो,मन्ने खित्तंतरं पत्तो ॥४३७॥ जाए जामिणि-समए,सो परिस्संतो अवायरक्खट्ठा । कुमरो पिहियद्वारो, सत्तो जक्खस्स भवणम्मि ॥४३८॥ तत्तो रणंतनेउररणज्झणारावमिलियकलहंसा । अच्छरसा अच्छेरयनेवच्छा तत्थ संपत्ता ॥४३९।। भवणस्स मंडवतले, विचित्तकरणंगहाररमणिज्जं । वीणाइसरसणाहं, तो ताहिं पयट्टियं नढें ॥४४०॥ तत्तो परिसंताओ, तत्थेव विरिल्लिऊण वत्थाणि । अनाई परिहरित्ता, ताओ वच्चंति पुक्खरिणिं ॥४४१ ।। सच्छंदं सच्छजले, अच्छरसाओ कुणंति जा ण्हाणं । ता कुमरो उग्घाडियदारो, गिण्हेइ वत्थाणि ॥४४२॥ मज्झे पक्खिविऊणं, निब्भयहियओ पुणो वि दाराणि । बंधइ साहसियाणं, नेव असज्झं जए किंचि ।।४४३॥ सच्छंद-जलकेलिं, काउं पत्ताओ मंडवे ताओ। वत्थे अनियंतीओ, भमंति सव्वत्थ भवणम्मि ||४४४॥ पिहियवारं भवणं, दळूणं वाहरंति सव्वाओ । रे माणुस्स य दारं, उग्घाडस महसि जइ जीयं ॥४४५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org