________________
१९८
सिरिपउमप्पहसामिचरिय
इहरा विदेसगमणं, विसमं संकडमिणं पत्तं ॥४२०।। वरमिहजणयच्चाओ, वरमिह मरणं वरं च धणहाणी । वरमिह विदेसगमणं, मा विरहो निययमित्तेहिं ॥४२१ ।। इय निच्छिऊण तिन्नि वि, अवगन्निय जणणि-जणय-पडिबंधा । चलिया कमसो पत्ता, एगमरनं महाभीमं ।।४२२।। वच्चंति जाव तत्थ य, कंतारे तरलता हरिणउले । पिच्छंति ताव एगं, मत्तगइंदं समहमितं ॥४२३॥ सरलियसंडादंडो, पसरइ सो जाव सम्महं तेसिं । ता वणिय-वद्धइसया, भीया सहसा दुवे नट्ठा ।।४२४।। हरिवाहणकुमरो पुण, हक्कंतो धीरतारसंरावो । चलिओ गइंदसिक्खा-दक्खो सहसा तओभिमहं ।।४२५।। वणकंजरेण सद्धिं, तस्स य नरकुंजरस्स संजाया । कीला महत्तमित्तं, अच्छेरयकारया धणियं ।।४२६।। तं वत्थनिम्मियं पिव, लिप्पमयं पि व विहित वणहत्थिं । नियमित्ताणं कुमरो, गवसणत्थं पुणो चलिओ ॥४२७॥ गिरिसिहरे तरुमूले, सरीयातीरे निकुंजमज्झम्मि । सो पिच्छइ नियमित्ते, नट्ठनिहाणं व सव्वत्तो ॥४२८॥ तारं करेइ सदं, तरलं पिच्छेई मम्मरारावं । अवहियहियओ निसणइ, मनइ रनं पि मित्तमयं ॥४२९॥ पिच्छइ परिब्भमंतो, महल्ल-कल्लोलमिलियगयणयलं । कलहंस-बहल-कलयल-कयहरिसं सरवरं पुरओ ॥४३०॥ सो परिसमसमणत्थं, मित्तदुहत्तो वि पियइ सरसलिलं । पालिसिरत्थमहीरुह-फलेहिं तह कुणइ आहारं ॥४३१ ।। उवविसिय पालिमूले,सो चिंतइ पिच्छ केरिसं जायं । जाण कए सव्वं पि हु चत्तं, मित्ता वि ते वि गया ॥४३२॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org