________________
हरिवाहणनिवकहा
१९७
जीविय पज्जंते वि हु जो जइधम्मं करेइ थिर चित्तो । हरिवाहणकुमरो वि व सो कुणइ भवस्स पज्जत ॥४०८॥ निम्मलचरित्तोवरि, हरिवाहणरायकुमारकहा - विविहभयंगनिवासा, अणंतभोगोपभोगरमणिज्जा । भोगावईए सरिसा, नयरि भोगावई अत्थि ॥४०९।। बंधर-जिणिंदमंदिर-सिर-विलसिर-दंड-मंडिउद्देसा । नियसोहाइ समज्झिय, जयहत्था रेहए एसा ॥४१०॥ मणिवास-भवणजालययनिग्गयघणअगरु-धूमपडलानि । पिच्छियघणब्भमेणं, जत्थ य नच्चंति सिहि-निवहा ॥४११॥ तं परिपालइ राया, दुद्दम-रिउ-उदप्प-सप्प-परिकंदो । नामेण इंददत्तो,सुरिंदसमसत्तिसंपन्नो ॥४१२॥ तस्स य मणिप्पभाए,देवीए सयलगणगणनिवासो । नय-मग्गदत्तचित्तो, कमरो हरिवाहणो नाम ||४१३॥ इत्तो य इत्थ नयरे मंदिरतिलयस्स सुत्तहारस्स । सयलकलापत्तटट्ठो पुत्तो नरवाहणो नाम ॥४१४॥ वससारसिद्रुितणओ, धणंजओ तह य अस्थि गणकलिओ । ते तिन्नि वि आजम्मं, वहति मित्तत्तणं कुमरा ॥४१५॥ विहवोवज्जणरहिया, तिन्नि वि परिहरियसयलघरकज्जा । विलसति जहिच्छाए, निय निय जणयप्पसाएण ॥४१६॥ अह अनया य रना, कमरो अइनिट्ठरं इमं भणिओ। दंडाउह छत्तिसं, किं धनवेयं च सिढिलेसि ? ॥४१७॥ जइ तुज्झ मए कज्जं, मा मिलिहिसि तो नियाणमित्तेणं । । जइ मिलिसि मज्झ देसं, तो मत्तं पिय ससलिलंपि ।।४१८।। एवमवरे वि दुन्ने वि, निय निय जणएहिं निठुरं भणिया । उज्जाणे गंतूणं, मंतंति परुप्परं एवं ॥४१९॥ जइ जणयाणं आणा, पमाणमिह तो परुप्परं विरहो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org