________________
१९६
सिरिपउमप्पहसामिचरियं
हारइ पमायवसओ, जो पत्तं धम्मसव्वसामग्गिं । निद्दामद्दियनयणो,सो हारइ नव निहाणाणि ॥३९५।। कयविविहदुहविवाओ, सो वि पमाओ हवेइ पंचविहो । मज्जं विसय-कसाया, निद्दा विगहाइ पंचमी भणिया ॥३९६॥ धम्म-हिम-तरणि-तावं विवेय-वण-दहण-जलियनव-दावं । परिहरह हारदूरं, पमायपूरं च पच्चक्खं ॥३९७।। विसया विससारिच्छा, विसया महलित्तखग्गधार व्व । विसया जलियदवानलतल्ला सत्तूवमा विसया ॥३९८॥ वज्जेयव्वा चउगइसंसारनिवासपडिभुवो कूरा । कोहाइचउकसाया, नव नव बहु तिक्खदुक्खाया ॥३९९॥ मण-भवणमज्झयारे खवित्त नाणाइ-रयण-संदोहं । मोह-निवेणं विहिया मुद्दा निद्दा हणेयव्वा ॥४००॥ चउदिसि पसरियदद्धर-मोहमहासेनवेजयंतीओ । सव्वं पि जयंतीओ, चउरो परिहरसु विकहाओ ॥४०१ ॥ इक्किक्को वि पमाओ, सपसाओ सव्वया वि दहदाणे । पंच वि जस्स इमे खल, निरंकसा तस्स किं भणिमो ॥४०२॥ परीहरिय तो पमायं, सम्मं धम्मं करेह उज्जत्ता । इच्छंता सिवसम्म, कम्मविघायं समीहंता ॥४०३।। सोऊण धम्मो पढम,समणाणं धम्मवासियमणाणं । वाउज्जामो चउगइ, भवजल-निहितरण-निज्जामो ॥४० ४।। पढवि-जल-पमहनवविहजीववह-विवज्जणं जिणिंदेहिं । पढमवयं पव्रत्तं, तिविहं तिविहेण आजम्मं ॥४०५॥ सव्वालियच्चाओ, बीयं तइयं अदत्तपरिहारो । इत्थी-धण-कण-कंचण-गिहाइचाओ चउत्थवयं ॥४०६॥ एक्कमणो एक्कं पि य दिवसं जो कुणइ समणवरधम्म । सो लहइ मुक्ख-सोक्खं विमाणवासीण सुक्खं च ॥४०७॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org