________________
समवसरण
१९३
तिजयपत्तपयासणपयडं सायरससंककरधवलं । सीहासणस्स उवरिं, कर्णति तित्थत्तत्तयं रम्मं ॥३५७।। जक्खेहिं दोहिं तत्थ य, दोस वि पासेस रम्मचमराणि । धरियाणि चरणलच्छी, कडक्खलहरी सरिच्छाणि ॥३५८॥ समवसरणस्स दारे, कंचणमयकमलसंठियं पहणो । कव्वंति धम्मचक्कं, उज्जोइय दस-दिसा-चक्कं ॥३५९॥ अन्नं पि तत्थ किच्चं, सव्वं कव्वंति वंतरा तियसा । एस विही नायव्वो, साहरणसमवसरणम्मि ॥३६०॥ सक्केणं विव्रत्तो, तत्तो सुरकोडिनिवहपरियरिओ। पउमप्पहो जिणिंदो, चलिओ सीहासणाभिमुहो ॥३६१ ।। विहियाणी नवसुरेहि, सहस्स पत्ताणि कणयकमलाणि । जिणचलणा दोस तहिं, चरति मग्गम्मि पुण सत्ता ॥३६२॥ सरचारिय-नवपंकय-चरणो तत्थ पव्वदारेण । पविसिय चेइयतरुणो, पयाहिणं कुणइ जिननाहो ॥३६३॥ तित्थपणामं काउं, पुव्वाभिमुहो वरासणे विसइ । कुव्वंति तिसु दिसासुं, पडिबिंबं विंतरा पहुणो ॥३६४।। सव्व सुरा वि समत्था, नहि जिण-अंगठ्ठबिंब-करणे वि । कुव्वंति वंतरा जंतं, पहु-महिमाए मह-महियं ।।३६५।। पहणो सिरस्स पच्छा, पयडं भामंडलं तया जायं । गयणम्मि दंदही तह सुरेहिं संताडिओ तत्तो ॥३६६॥ एस च्चिय तिजयपहू, नन्न त्ति पयासिउं व सक्केणं । उब्भीकओ व्व हत्थो, रेहइ इंदज्झओ पहुणो ॥३६७॥ पवसिय पुव्वदारे, सिरिसुमइजिणस्स तित्थिया मुणिणो । काउं पयाहिणतियं, विसंति अग्गे य कोणम्मि ॥३६८।। वेमाणियदेवीओ, उद्धा चिट्ठति तेसि पच्छाय । ठायति ताण पच्छा, जइणीओ सुमइतित्थभवा ॥३६९॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org