________________
१९२
सिरिपउमप्पहसामिचरियं
ते चेव पंचवनं, कुसुमसमूहं मिलंत-भमरउलं । तत्थ अहोमुहविंट, खिवंति नियसुकयबीयं च ।।३४४।। मणि-माणिक्कगणेहिं, दिसीमह-नव-पत्तवल्लरि-सरिच्छा। चउसु दिसासु किंकिणि-रणंत-वरतोरणा विहिया ॥३४५।। तेहिं चिय तियसेहिं, तेसुं वरतोरणं-सुनिम्मविया । धयछत्तसालहजियमगरमहा भवणमणहरणा ॥३४६।। हिट्ठा य तोरणाणं, विहियावरअट्ठमंगला तेहिं । निहयट्ठकम्मरिउणो, अट्ठदिसाहिं व पट्टविया ॥३४७॥ अह उवरिम-पायारं, मणिमय-कविसीस-मालिया रम्मं । वेमाणिय-सुरनाहा, रयणमयं तत्थ कुव्वंति ॥३४८॥ कव्वंति रयणनिम्मिय-कविसीसयमालियाहि-मणहरणं । जोयसिय-तियसनाहा, कणयमयं मज्झिमं वप्पं ॥३४९।। पायारं पुण तइयं, कंचणकविसीसएहिं रमणिज्ज । कुव्वंति भवणवइणो, रुप्पमयं अप्पडिच्छंदं ॥३५०॥ पडिपायारं चउरो, गोउरदाराणि तेहिं विहियाणि । वर-अगरु-धूव-घडिया-मणितोरण-निवह-सहियाणि ॥३५१॥ तिन्नि वि ते पायारा, पयंडदोसत्तयाउ जयगुरुणो । भवणत्तयरक्खत्थं, अभग्गदग्गाणि रेहति ॥३५२।। वीसामकए देवच्छंदं, तह बीयवप्पमज्झम्मि ।। पइदारं वावीओ, कंचणकमलाउ कुव्वंति ॥३५३।। पायारतियस्संतो, चेइयरुक्खो जणाण कयसक्खो । वंतरसरहिं विहिओ, सहस्स तिय-धणह-उच्चत्तो ॥३५४।। चेइय-रुक्खस्स अहो, मणिमयपीढं कुणंति ते चेव । तस्सोवरिं च छंदयमप्पडिछंदं विउव्वंति ॥३५५।। तम्मज्झे रयणमय, पुव्वाभिमुहं सपायवीढं च ।। सीहासणमइरम्मं, कुणंति ते दुरियनिम्महणं ॥३५६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org