________________
दीक्खागहणं
१९१
सहसंबवणुज्जाणे, दिक्खा ठाणे पुणो वि संपत्तो । निग्गोहसाहिमूले, पडिवन्नो धम्मवरझाणं ॥३३२॥ निट्ठविय कम्ममम्मं, वियरियसासयअनंतसिवसम्मं । छउमत्थतवोकम्मं, छम्मासा तत्थ संजायं ॥३३३॥ केवलनाणसमागमसमयं, नाऊण भवणनाहस्स । कसमसरोसरविसरं, निययं वरिसेइ महसमए ॥३३४॥ फुल्लम्मि मल्लिनिवहे, तरुनियरे पल्लवेहिं दंतरिए । तरु-तरुण-मंजरि-पिंजरिए गयण-वित्थारे ॥३३५॥ मदकलकलकंठीणं, बहले कोलाहलम्मि विलसंते । अइवद्धमाणिणीहिं, माणे सहस त्ति मुच्चंते ॥३३६।। जयनाहो मयरद्धयसरविसरं वारिऊण कवएण । धम्मज्झाणमएणं, सक्कज्झाणं समारूढो ॥३३७॥ चित्तस्स पुण्णिमाए, छट्टेण तवेण चित्तनक्खत्ते । संकंतम्मि ससंके, घाइचउक्कम्मि खीणम्मि ॥३३८॥ पढमाणि सुक्कझाणाणि, दुन्नि झाऊण भुवननाहस्स । तइयं अप्पत्तस्स य, उप्पन्नं केवलं नाणं ॥३३९॥ जाओ जयम्मि सयले, उज्जोओ नारयाण तह सोक्खं । पउमप्पहस्स पहुणो, उप्पन्ने केवले नाणे ॥३४०॥ चलियासणा सरिंदा, चउसट्ठी झत्ती तत्थ संपत्ता । वियरति समवसरणं, सरणं दहियाण लोयाणं ॥३४१ ॥ तथाहि - जोयणपमाण-खित्तं, वाउकमारेहि सोहियं सम्मं । मेहकमारेहिं कया, तत्थ य गंधंबु-वर-वट्ठी ।।३ ४२।। माणिक्क-कणयवरमणिगणेहिं बंधंति विंतराखित्तं । तावइयं सेउं पि व, अगाहभवजलहि-तरणत्थं ॥३४३।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org |