________________
दीक्खागहणं
मझं दिणम्मि सामी, पारणकज्जेण तस्स मज्झम्मि । पविसंतो संपत्तो, गिहदारे सोमदेवस्स ॥३०७॥ मणहर-विसालथाले इमस्स परिवेसियं तया आसि । घय-सक्कारारवन्नं परमन्त्रमणवसामन्नं ।।३०८।। तमकप्पियकप्पतरूं अचिंतचिंतामणिं भवननाहं । भवजलहि-जाणवत्तं, दुवारपत्तं इमो नियई ॥३०९॥ आविहरग्गनहग्गं तक्खणपारूढ-पलय-पब्भारो । सहस त्ति इमो थालं, उप्पाडिय सम्मूहो पत्तो ॥३१०॥ दव्वं खित्तं कालं भावं परिभाविऊण जिणनाहो । अह धरइ पाणिपत्तं भवजलनिहिजाणवत्तं च ॥३११॥ हरिसवियसंत-नित्तो, परमन्नं खिवइ सामिहत्थम्मि । सो परमपयसहाणं, सच्चंकार व पच्चक्खं ॥३१२।। छउमत्थेहिं अदिळं, अन्नं पाणं च तत्थ भुवणगुरू । अब्भवहरित्त विहरइ, अनत्थ विमुक्कसंबंधो ॥३१३॥ अह नहयलम्मि सहसा, सुरेहिं घुटुं अहो अहो दाणं । कयसिवसक्ख-निहाण, जाणं संसारजलहिम्मि ॥३१४॥ दायारसेहरेसं रेहा एयस्स भवणवलयम्मि । पउमप्पह-जिणनाहो, पारणयं कारिओ जेणं ॥३१५॥ दाणेण रंजियमणा, तियसा गेहम्मि सोमदेवस्स । अद्धतेरसकोडी, वसहारं झ त्ति वरिसंति ॥३१६।। तह दंहिपमहाणं, सरेण संताडियाण संरावो । वित्थरिओ गयणयले, दायारजस व्व पच्चक्खो ॥३१७॥ चेलक्खेवं काउं, तियसा गंतूण तस्स पासम्मि । उवबूहति तमं चिय, धनो इह तियणे सयले ॥३१८।। इह खलु दुहं पत्तं, तत्थ वि पत्तेसु दुल्लहो अरिहा । अइदुल्लहु च्चिय,तत्थ वि तित्थयरो पढमभिक्खत्थी ॥३१९।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org