________________
१८६
सिरिपउमप्पहसामिचरियं
चरणपडिवत्तिसमयं, चउसट्ठी तत्थ संपत्ता ।।२६८।। सव्वेहि वि इंदेहि, जम्मसिणाणं च मज्जणं विहियं । जिणकल्लाणमहा, खल हंति असेसा वि अविसेसा ॥२६९॥ वरवत्थुलहियदेहो, अमुल्लदोगुल्लवत्थपरिहाणो । परिमलबहल-विलेवण-विलित्तगत्तो भुवणनाहो ॥२७०।। वरहार-मउड-कंडल-पमहाभरणेहिं भूसियसरीरो । नवपारिजायमंजरि-सनाह-चिहुरो कओ हरिणा ॥२७१ ।। अह पउमप्पह-पहुणो नवरं निसेस भुवणलोयाणं । सक्केण निव्वुइकरा सिविया निव्वुइकरा विहिया ॥२७२॥ वरपउमराय-मरगय-मणिकिरणझलज्झलाहितं सिंबियं । निम्मलनित्ता वि जणा सम्मं न वि भासिउं सक्का ।।२७३ ।। सिवियाए मज्झयारे, सीहासणमसमरयणनिम्मवियं । ठवियं सपायवीढं, सरवइणा परिससीहस्स ॥२७४।। सक्केण दिनबाहू, परूढपुलएण सो समारूढो । संसारजलहितारणवहणं पिव तं वरं सिबियं ॥२७५॥ सीहासणे निसनं, वीयंति विचित्तरयणदंडेहिं । सक्केसाण-सुरिंदा, पहुजसधवलेहिं चमरेहिं ॥२७६।। कोसंबी जाव पुरी, सुराण असुराण जाव आवासा । कह कहवि संचरिज्जइ, तियसेहिं इंतजंतेहिं ॥२७७॥ पुव्वं नरविसरेहिं, सा उक्खित्ता परूढपुलएहिं । पच्छा असुरसुरिंदा वहति तं बहुविहाभरणा ॥२७८॥ अहमहमिगाइनिम्मियज्झलज्झलायंतमणिमयाभरणा । वरकिंकर व्व हरिणो वहति सिबियं सरोमंच ॥२७९।। सीमंतिणी समहा सराण असराण किन्नरनराणं । गायति धवलमंगलसएहिं पउमप्पहं नाहं ।।२८०।। तियसेहिं विविहमणिमयविमाणमालाहिं नहयलच्छंगे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org