________________
१६८
सिरिपउमप्पहसामिचरियं
अकलियगमणागमणा, केवइया जंति कालकला ॥३७॥ आउक्खयम्मि चविओ, उवरिम-उवरिमग-नाम-गेविज्जा । चविओ तं पि विमाणं, जयसहकरणा य चइऊण ।।३८॥ माहस्स किण्ह-छठ्ठी, दिणम्मि चित्ताए संगए चंदे । अपराजिय-निव-जीवो, तिस्सा उयरम्मि अवयरिओ ॥३९॥ नेरइयाण वि सोक्खं, जायं तइया इमम्मि चवियम्मि । चवणं पि सपरिसाणं, सहावहं भयणलोयाणं ।।४०॥ सुरसरि-पुलिण-विसाले,वित्थारिय-हारिमउय-पट्टउए । रमणिज्जे सयणिज्जे, पंकय-नित्ता सुहं सुत्ता ॥४१॥ जामिणि-विरामसमए, पित्तानिलसिंभ-खोभ-परिमुक्का । पत्ता विनिद्द-मुई, ईसीसिं जागरिति व्व ॥४२ ।। वयणेण उयरदेसे, पविसंते सा कमेण कमलमही । एए चउदस-समिणे, पसयच्छी पिच्छए तइया ॥४३ तथाहि - गलगज्जि-विजियमेहं, अविरल-विगलंत-मयजलासारं । चउदंतजुयं सेयं, गयगमणा नियइ गयरायं ॥४४॥ सारय-मयंक-धवलं, महंत-खधं लसंत-सुविसालं । निय-गइ-निज्जिय-वसहा,वसहं सा नियइ निनयंतं ॥४५॥ जिंभायमाण-वयणं, गंभीर-णिणाय-तासियगइंदं । केसरि-किसोरमज्झा, तरुणं सा नियइ केसरिणं ॥४६॥ नव-पंकयमासीणं, गएहिं कर-कलिय-ललिय-कलसेहिं । कमलं अहिसिप्पंति, पिच्छइ निय-रूव-जिय-कमला ॥४७॥ पसरंत-सुरहि-गंधं, कउक्ख-परिहविय-कुसुम-नव-दामा । वर-कुसुम-दाम-जयलं, पिच्छइ मिलियालि-मण-हरणं ॥४८॥ पिच्छइ अखंड-मंडलमसरिस-कर-पसर-धवलिय-दियंतं । छण-हरिण-लंछण-मुही, हरिणकं निहय-तम-पसरं ॥४९।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org