________________
१५६
आक्षेपो मोहराजेन्द्र ! कार्ये कोऽयमियत्यपि ? निर्विचारं ममादेशं, देहि धेहि मुदं हृदि ॥४०॥ नाजीगणमहं तस्याः, वराक्या गणनामपि । मुनयोऽपि निपात्यन्ते, मया हि भवसागरे ॥ ४१ ॥ मोहराजस्ततः प्राह, साधु साधु सुयोगिनी । त्वया योगिन्या ! विख्याता, योगीन्द्रा वयमप्यमी ॥४२॥ गच्छ तत्र कुरुष्वाऽऽश्रु, सर्वं कार्यं यथोचितम् । तेनेत्युक्ता क्षणेनैव तस्या देहं विवेश सा ॥४३॥ लक्ष्मीवती तयाऽऽविष्टा, श्रुतचिन्तां विहाय सा । जगाम तत्र साक्षेपा प्रचुरां यत्र चस्तरि ॥४८॥ करोति स्वयमप्येषा तप्तर्नित्यमनर्थकम् । नरेन्द्रकोश - सामन्त- मन्त्रि - सिन्धुरवाजिनां ॥४५॥ नानारसवती भेदानन्यगेहेषु संस्कृतान् । स्तौति निन्दति वा कार्यं, विना सा चर्भटी प्रिया ॥ ४६ ॥ रम्यौऽसौ गुर्जरो देशो न रम्या मालवादयः । निर्घृणा हन्त पंचाला, इति चर्चा चकार सा ॥४७॥ चोल - पंचाल - कर्णाट-लाड - गौडादिदेशजाः । वर्ण-वेषादिभिः कार्यं, विना चर्चयति स्त्रियः ॥४८॥ कात्यायन्याऽन्यया सार्द्धमूर्ध्वस्था चत्वरादिषु । विस्तारयति सा वार्ता साक्षेपं हस्तकैश्चिरम् ॥४९॥ उद्घट्टयति मर्माणि, परिवादैक तत्परा । परमन्दिरचर्चाभिः, सा दिनान्यत्यवीवहत् ॥५०॥ मा कार्षी जिन गेहस्था, विकथास्त्वं विवेकिनि ! । इत्युक्ता प्रत्यवादीत् सा, नन्विदं प्रियमेलकम् ॥५१॥ विकथाभिधयारौद्रयोगिन्या सा वशीकृता । पूर्वाधीतं श्रुताम्बोधिं क्रमात् सर्वं व्यसस्मरत् ॥५२॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org