________________
अंतरंगकथा
एषा लक्ष्मीवती नाम, नवयौवनहारिणी । नवोढैव दरन्तेन, कर्मणा विधवाऽभवत् ॥२७॥ अथ कलंकं ततः शीलं, शीलयन्ती विवेकिनी । जैनसिद्धान्तसम्बद्धं, ग्रन्थलक्ष पपाठ सा ॥२८॥ तस्या श्चेतसि सिद्धान्तः परिणेमे यया यथा । तथा तथा पलायन्ते, क्रोधलोभादिशत्रवः ॥२९॥ सम्यक्त्वे मेरुचूलेव, निश्चला दमितेन्द्रिया सिद्धान्तश्रवणोयुक्ता, सोत्साहा धर्मकर्मणि ॥३०॥ तथास्थिते च यद्येषा, पंचतामिययात् तदा । निर्वृत्तिं नगरी यायाद् विमानेऽनुत्तरेऽपि वा ॥३१॥ अथ विज्ञपयामासे, तत्स्वरूपं समन्ततः । भूभजे मोहराजाय, मिथ्यादर्शनमन्त्रिणा ॥३२॥ देव ! संसारजीवोऽयमस्मान् निर्जित्य लीलया सन्तोषादीन् पुरस्कृत्य, यातामुक्तिं महापुरी ॥३३॥ श्रुत्वेदं मोहराजोऽथ निजं राजन्यकं प्रति । कूर्चपर्यन्तमामृष्य, बभाषे स्फुरिताधरः ॥३४॥ अस्ति कश्चिन्मदीयेषु, धीरवीरेषु साम्प्रतम् । कर्यादेनं स्वशक्त्या यो, ममाज्ञाकारिणं सदा ॥३५॥ तेनैवमुक्ता मौनेन, तस्थू रागादयस्तदा । को हि कार्येऽति दुःसाध्ये सन्ध्यां सन्धातुमिच्छति ॥३६॥ अथ तारस्वरं श्रुत्वा, महामोहमहीपतेः । प्रमत्तता महानद्या, लीलाजितजगज्जना ॥३७॥ राज-स्त्री-देश-भक्तानां, चर्या चतुर्भिराननैः । व्यातन्वाना समुत्तस्थौ, वितथा नाम योगिनी ॥३८॥ मोहराजं नमस्कृत्य, योगिनी सा मनस्विनी । प्रोवाच नित्यवाचालससंरम्भप्रगल्भवाक् ॥३९॥
___ Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org