________________
१५२
सिरिपउमप्पहसामिचरियं
निःशेषदर्शन-पाखण्ड-मतमतान्तराणामादिस्रष्टा विहितविवादवातूलसकलव्रतिव्रातः सप्ताङ्गराज्यभारसम्भारोद्धारसमर्थः फरवक्रनयनाभ्यां सकलमपि राज्यन्यचक्रं निरीक्षमानः सर्वत्रास्खलित-बुद्धिव्यवसायसम्पनो महामन्त्री मिथ्यादर्शनो नाम । एष पनर्दक्षिणपार्श्वस्थितः प्रणयाभिधानसिंहासनाध्यासीनो जगत्त्रयमिव जेतं विहितकामम्नेहदृष्टिरागरूपत्रयो राजसचित्तपुराधिपतिर्मूढतापतिर्निजवर्ण निर्जित पद्मपद्मरागो रागकेसरी नाम । अस्य कुमारस्तु मुनिमानसानामपि विहितक्षोभो लोभस्तथा मायाभिधाना दुहिता बहिरंगनगरेषु जगज्जयाय सर्वात्मना गतवन्तावितिमन्यामहे, अतस्तावा न द्रश्यते । एष पनर्दष्टामिसन्धानाभिधानसिंहासन मासीनो वामपार्वेऽनतिदूरस्थितो लीलानिर्दालितसफललोकसुखसन्दोहस्ताम सपुराधिपतिरविवेकता प्रतिवलद्दावपावकवर्णो 'द्वेषगजेन्द्रो नाम । अस्य कुमारौ वैश्वानरशैलराजनामानौ बहिरङ्नगरेषु जगदनर्थे पातयितुं जग्मिवांसाविति मन्यामहे । अयं पनर्मोहराजस्यपृष्ठरक्षइवपृष्ठदेशस्थितःसंकल्परूपसिंहासनस्थितस्त्रीनपुंसकवेदत्रयरूपत्रयव्याप्तजगत्त्रयलोकश्चेतः स्वरूपपुराधिपतिः प्रीतिरतिपतिविडम्बितहरिहरहिरण्यगर्भादिसुरसंहतिर्मकरध्वजो नाम । असौ पुना रागकेसरीसिंहासनसमीपस्थो मनोज्ञस्पर्शलालसो हारिरसास्वादलम्पटः सुरभिगन्धा घ्राणदत्तचित्तोऽभिरूपरूपनिरूपणैकरसिकः कान्तगीतसमाकर्णन दत्तकर्णोऽति रमणीयां आकृतिर्व्यसनाभिधानमहासिंहासनस्थचञ्चलतरकतिपयमानुषपरिवारितो मन्त्री विषयाभिलाषो नाम; स एवायं रसनाया अपि जनकः । एतेनैव दुरात्मना जगदन्धङ् करणानिकरणानि पंच मानषाणि विश्वत्रयजयाय प्रेषितानि । एतेऽप्यत्र हास्याऽरतिभय-जुगुप्सादयः संज्वलनादयो मोहराजस्याभ्यन्तरा एव परिवारे मन्तव्याः । ये पुनरेते ज्ञानावरणदर्शनावरणान्तरायवैद्याऽऽयर्नाम-गोत्राभिधानाः सप्त स्वपि (स्व)परिवारसहिता भिन्नभिन्नकटकानि प्रकट्यन्तो नातिदूरे दृश्यन्ते तेऽप्यस्यैव महाराजस्य कटकप्रविष्टा महासामन्तेश्वरा मन्तव्याः । तत् वत्स ! निवर्त्यतामस्मात् स्थानात्, गम्यतां विचक्षणसमीपे, कथ्यतां यथादृष्टं मोहराजकटकम्, निवेद्यतां रसनाया उत्पत्तिः, माऽत्र चिरं तिष्ठतोरावयोरपि कश्चिदनों भूयात्, वत्सरोऽपि साम्प्रतं पूर्णप्रायो वत्तर्ते- इत्याद्यालोच्य प्रत्यावर्तितौ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org