________________
सिरिपउमप्पहसामिचरियं
"
यदि स्वप्रतिज्ञां स्मरसि तदा साम्प्रतं ममेतस्या अपि स्पर्श विषयी कुरुष्व । इत्थं तेन प्रेरितः स सरोम्भसि प्रविश्य ग्रहगृहीत इव मत्तइवान्ध इव तया सह किञ्चिदालापमात्रं विधाय स्पर्शसुखलालसः परिरम्भमारभते स्म । साऽपि तथैव तेन स्पर्शनेन प्रोत्साहिता तमभिरामं विग्रहमालोक्य जातकौतुका गाढमाश्लिषत् । अथदैववश तस्तस्याः कुरङ्गकाभिधानायाः कुरङ्गो नाम म्लेच्छाधिपतिर्निज प्रेयसीं सरः प्राप्तां विज्ञाय जलकेलये हस्तन्यस्तकार्मुकभल्लीकः सरः सलिलमगच्छत् । तं तथाऽवलोक्य सञ्जात कोपातिरेकः कार्मुकमारोप्य भल्लीं सन्धाय साक्षेपमेनमाह्मस्त अरे ! पाप ! मामकीनां प्राणप्रियामभिरममाणो ध्रुवंकीनाशनिशान्तगमनमभिलषसि - इति विब्रुवाणेन तेन सह स राजपुत्रो निजपापमित्राभ्यां वैश्वानरमहाशैलाभ्यामुत्साहितो दुर्द्धरं समरमकार्षीत् । तावन्योन्यभल्लीघातनिहतौ सरस्तीरे प्राणैर्झगिति तत्यजाते। तैः पापमित्रै स्त्रिभिरपि तौ षष्ठनरकपृथिव्यां निन्याते । तत्र गुरुमुदगरगदादिप्रहरणैः परस्परं प्रहरन्तौ क्षेत्रस्वभावसमुत्थशीतवेदनात नित्यमत्यवावहतां द्वाविंशति सागरमानमायुः । ततोऽप्युद्धर्तितः स संसारिजीवः पापमित्रसमन्वितो मत्स्य - सर्पसिंह श्येनादिभवान्तरे कृत्वा दुःसहदुःखनिवहमनुभवनेकैकस्यां नरकपृथिव्यां द्विद्विरभ्राम्यत 1 अथ निर्जीर्णप्रायेषु पूर्वापार्जितपापेषु समुत्पन्नो बहिरङ्गनगर्यां बाणारस्यां घनरथमहीनाथपट्टदेव्याः प्रभावत्याः कुक्षौ कुक्षिरोहणभूमिरत्नायमानो महापद्मो नाम कुमारः । तस्य तदा रागकेसरिसुतः सागरक नाम अन्तरङ्गमित्रमजनिष्ट स साक्षिणमुपाध्यायं कृत्वा कलाकलापं निखिलमग्रहीत् ।
इतश्च शुभोदयमहाराजपुत्रो निजचारुता गर्भसम्भूतः सर्वगुणसम्पूर्णस्तस्य कुमारस्य मित्रमभूद् विचक्षणो नाम । तेन विचक्षणेन विमलमान सपुराधिपतेः कल्मषक्षयनृपस्य दुहिता सुन्दरतागर्भसम्भूता बुद्धिर्नाम कन्यका स्वयंवरायाता जनकादेशतो महोत्सवपूर्वकं परिणिन्ये । सा शतपत्रनेत्रानिजप्रेयसिनितान्तमनुरक्ता तस्यैव पार्श्वे चिरं तस्थौ । अथ रणरणकेन गृहीतः कल्मषक्षयनृपतिविमर्शनामानं स्वपुत्रं निजदुहितृवार्ता प्रच्छनाय प्राहिणोत् । सोऽपि विचक्षणसमीप एव जामि स्नेहमोहितः प्रभूतकालं तस्थौ । कालक्रमेण बुध्दे: प्रकर्षो नाम सर्वलक्षणः सुतः संजज्ञे । अथ महापद्मविचक्षणौ वदनकोटरं नाम काननं कदाचिद् गतवन्तौ । अन्तः
१४८
-
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org