________________
१४६
सिरिपउमप्पहसामिचरियं
कुमारगुणगणमुपवर्ण्यमानं श्रुत्वा जातागुरागा जनकादेशतः स्वयंवरा समायास्यति यदि यूयं ममादेशं वितरिष्यत । अथ तत्रोपविष्ट: कमारस्तं पप्रच्छ- महाभाग! कियतिदूरे स कलिङ्गो देशः ? स प्राह - कुमार ! यौष्माकीणनगराद् विंशं शतं योजनानाम् । कमारेणोक्तं -- नहि नहि । तेनोक्तम् - हीनमधिकं वा कमार एव कथयितु । स प्राह-मूर्ख ! एकानविंशं शतं योजनानां स देशो वर्तत्ते, न पुनः परिपूर्णम् । अपरःप्राह- अहं साम्प्रतमेव तस्माद् देशात् समायातस्ततो मया सम्यगुक्तमास्ते, भवतः पुनरविज्ञात स्वरूपत्वेन भ्रान्तिरेव ।
अथ वैश्वानरस्यैव कनीयसा सोदरेण महाशैलनामा कमारमित्रेण कर्णाभ्यर्णमपेत्य प्रोचे-कुमार ! यदि तवाप्य यमस्थानसमर्थनगर्वपर्वतो दुरात्मा सभायां अज्ञानं प्रकाशयामास तर्हि किं जीवीतव्येन ? किं वा अनेन परिरक्षितेन ? किं वा तया परिणीतयाऽपि कन्यया ? मान एव महतां माननीयः तद्गृहाण मदीयां विपाकशक्तिम्, करु निरुत्तरमेनम् - इत्याद्यभिधायावतारिता तस्य देहे तेन स्वकीया विपाकशक्तिः । ततः कुमारः पृष्ठमुष्ट्या हत इव गाढमुरःस्थलमग्रतो विधाय ललाटतटघटितां भ्रवं कृत्वा साक्षेपमवाच - धिक् मूर्ख ! ममापि किञ्चितदविज्ञातमास्ते ? अहं हि सर्वज्ञमप्यज्ञं मन्ये, बृहस्पतिमपि पल्लीपतिं चेतसा चिन्तयामि, तदरेकद्वद ! मया त्वया च निजनिजैकपुरुषप्रेरणेन भूमिमानं कार्यम्, यस्य वाक्यमसत्यं भविष्यति तस्य जिह्वा कृकाटिकया कर्षणीयेति ! इतरः प्राह - “कुमार ! पूर्वपरुषैराघाटघटितशिलाविन्यासपूर्वकं योजनानामस्मिन् पी थमानं विहितमास्ते ततस्ताभिरेवशिलाभिर्मानं निरीक्षणीयम्, किमन्येन नवीनभूमिमानेन ?'' अत्रान्तरे वैश्वानरः कर्णाभ्यर्णमुपेत्य कुमारमावभाषे, अद्यापि कथङ्कारमेनं दुराचारमुपेक्षसे ? गृहाण मदीयां शक्तिम्, दर्शयास्य पाप्मनो निजवचनान्यथात्वसमर्थनफलम् । ततः कुमारः प्रज्वलित इव नितान्तमारक्तनेत्र स्फुरदोष्टपुटं दन्तयन्त्रेण त्रोटयन् दोधूयमानवचनविन्यासस्तरवारिप्रत्याकारं कृत्वा केनाप्यशक्यप्रतीकारस्तद्वधार्थमास्थानमंडपादुत्तस्थौ । अत्रान्तरे वत्स ! किमिदं किमिदं इति ब्रुवाणः स्थितो दूतान्तराले स्वयमेव समुत्थाय वैरसिंहनामा नरेन्द्रः । कुमारस्तु तेन पापमित्रेण प्रोत्साहितो जन्मान्ध इव मत्त इव सहनगुणबलसंयुत इव 'तात ! परस्ताद् भव, भवन्तमप्यन्यथा न सहिष्यते मामक एष निस्त्रिंशः' इति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org