________________
१४२
सिरिपउमप्पहसामिचरियं
नापि भुवनत्रयं पूर्यन्ते । मुमुचिरे नर-दन्ताबलादिभवेषु दन्तास्तावन्तो यावत् प्रमाणा न कैलाश-गज-दन्त-गन्धमादन-प्रालेय-शैलाद(योऽ)पि । अन्यान्य जननी क्रोडेष परिक्रीडमानेन क्षीरं तावन्निपीतं न यावन्नीरं क्षीरनीराकरेऽपि । नारकजन्मसुतप्तं त्रप तावन्निपीतं न यावदम्भः शीता-शीतोदनदी निवहेऽपि । द्वादश वार्षिकदुर्भिक्षेषु भिक्ष्यमाणेन रङ्कजन्मन्यपरापररङ्कनिकरैः सह कलहायमानेन स्वशिरांसि तावन्ति स्फोटयाश्चक्रिरे यावन्तः समरे कपर्दाः । राजजन्मस वैरिवारेण सह युद्धं विदधानेनाभिमानमात्रसावधानेन समर्थप्रत्यर्थिछिन्नानि तावन्ति शिरांसि तत्यंजिरे यावन्ति जम्बूद्वीपे तारकचक्राणि । ततो निरन्तरभव भ्रान्त्याश्रान्तमिव खिन्नमिव निर्विन्नमिव कण्ठगतजीवितमिव निरुच्छ्वासमिव मृतमिव दीनवदनं निमीलितनयनं विच्छायकायमपरित्राणमनाथं निजप्राणनाथमवलोक्य मनागुत्पन्नानुक्रोशा सा समा श्वासयन्ती तं सधीरमभिव्याहरन् ।
आर्यपत्र ! किमित्यनार्यवत् स्तोकेनापि क्लेशलेशेन खेदं निजमनस्यवधारयसि? स्फुरन्मन्यना शतमन्युना शतधारशते शिरसि पातितेऽपि धैर्यध्वंसो न भवत्येव धीरपुरुषाणाम्, भविष्यति चास्मिन् जन्मनि जन्मकोटिभिरपिदुष्प्रापस्य कल्याणवल्लीविततालवालस्य निर्भाग्यनरविसरैरनन्तकाले नाप्यनाकलनीयस्य स्वर्गाऽपवर्गादिसुखसन्दोहमूलबीजस्य वस्तुविशेषस्य सम्प्राप्तिः ततो भवता न स्वस्वान्तनिशान्ते विषादः प्रवेशयितव्य-इत्याद्यभिधाय जठरेऽ नड्वाह्याः प्रसह्य तमवातीतरत् । जातः क्रमाददभ्रशरदभ्रविभ्रमां तन्वानो भारसम्भारसमर्थः नियोजितश्च शकटपञ्चशतीनायकेन कामदेवनाना सार्थाधिपेन धुरन्धरधुरासु सः । तस्य द्वारमासेवमानः प्राकृतजनेन प्रेर्यमाणोऽन्य धुरन्धरदुदरं महान्तं भारं बिभराञ्चक्रे सैकतिक कूलङ्कषाकूलेष दरधिरोहस्थला रोहणेष पङिकलपथिष स धौरेयः । क्षणमात्रादेकोऽप्यनेकानि शकटान्याकर्षन् बलीवर्दाऽभिधानं बिभराम्बभूव । कालवशतः सोऽपि वृद्धो क्षतामशिश्रियत् । कुतोऽपि कूलङ्कषाकूलादनांस्याकर्षन् पारे निम्नगं गतः त्रुटितान्त्रसन्दोहः पृथिव्यामपतत्।
___ अथ कामदेवसार्थाधिपतिममायं जेष्ठसोदर्यसदृशो धुरन्धरो यद्यपि नीरुक् स्यात् इति चिन्तयित्वा बहुशोचित्वा दिनचतुष्टयं स्थित्वा जनचतुष्टयं सह
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org