________________
१४०
सिरिपउमप्पहसामिचरियं
सन्तोषादिभिः सह सन्धि-विग्रहयानासनाश्रयद्वैधी भावान् न यथा समयं समारभते स्म । किं बहुना ? द्विविधेऽप्यन्तरङ्गसैन्यबहिरङ्गलोके च यत् किमपि निष्पत्स्यते निष्पन्नं वा तत्र सर्वत्र भवितव्यतैव मुख्यया वृत्या प्रयोजिका, अन्ये पुनस्तदभिप्रायमेवानुसमर्थयितारः । उक्तं च - तादृक् सम्पद्यते बुद्धि-गतिः कर्मापि तादृशम् ।
सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता ॥१॥ ततः सैषा समाहूय प्रष्टव्या, ये तस्या गमनयोग्याः प्रतिभासन्ते (ते) प्रस्थापयितु मुचिताः ।
तीव्रमोहोदयः प्राह-साधु महामात्य ! साधु, एवमेवैतत्, काकोऽत्र परिवारपुरुषेषु ? प्रविश्य तत् स्वभावो नाम प्रतीहार :
देव एषोऽस्मि, समादिश्यतां कार्यम् । भद्र ! गत्वा समाह्वय सकलास्मत् कुलपुत्रकपरमकलत्रं भवितव्यताम् । सोऽपि 'आदेशः प्रमाणम्' इत्यभिधाय निश्क्रान्तः मुहूर्तमात्रानन्तरं भवितव्यतया सह प्रविवेश । न खल्वेषा सामान्यास्त्रीति कृत्वा ताभ्यां राजमहत्तमाभ्यां ललाटतट घटितकरकमलमुकुलुभ्यामुपविष्टाभ्यामेव कृतं दृष्टमात्रायास्तस्याः प्रणमनम्, उपविष्टा महत्यासने । अथ तीव्रमहोदयादेशेन कथयितमारब्धो महामात्यः___ “अस्ति साम्प्रतं समायातो मनुजगतिनगर्याः सुगृहीतनामधेयश्रीमत्कर्मपरिणाम वसन्धराधिपतेर्दूतस्तन्नियोगनामा, स च कुलपत्रवर्गान्-इत्योक्ते स्मितं कृत्वा 'भवितव्यता प्रत्यवोचत्-"महामात्य! सत्यमत्यन्ताबोधोऽसि, किमिदं हरिणाङ्कस्य पुरस्तादङ्कस्थितहरिणस्वरूपनिरूपणम् ? पारावारस्य पुरः शिखरस्थितकल्लोललोलभावा वेदनम्?कापुरहूतपुरतःसकलस्वर्गिवर्गशक्तिव्यक्तिर्वा?विदितथास्य सर्वज्ञस्याग्रतः संसारासारत्वप्रख्यापनंवा ? ___ जानाम्येव स्वयमेवाहमेवं विधानतीताऽनागतकालकलाकलापवर्तिनोऽनन्तानन्तानपि वृत्तान्तान्काकथा वार्तमानिक वृत्तान्तानाम् ? प्रेषितानि हि पुराऽप्यनन्तवारान् मया कौटम्बिककटम्बानि । अथ संजायमाना मन्दमन्दाक्षः सविलक्षः सचिवः प्रत्यवाच
Jain Education International 2010_04 .
For Private & Personal Use Only
www.jainelibrary.org