________________
१३८
सिरिपउमप्पहसामिचरियं
सादरं स राजा विज्ञप्यते स्म । देव ! न किमपि नाटकाक्षिप्तचेता श्चेतयते भवान् । पश्य विवेकगिरिदुर्गादुत्तीर्यचारित्रनृपतेर्युवराजेन सन्तोषनाम्ना सम्यग्दर्शन सचिवपरिगृहीतेनास्मनगरी निवासिनः कौटुम्बिका नीताः सङ्ख्यातीताः शिवपुरी नाम नगरी । हे राजन् ! त्वयि नाट्यनिक्षिप्तचेतसि निरवधाने लब्धप्रस्तावाभ्यां ताभ्यां युवराजसचिवाभ्यामहमपि सांयुगीनो निर्जितः ।
अथेदं श्रुत्वा कोपाटोपविसङ्कटललाटतटघटितभरिभ्रूकराल: कर्मपरिणाम महीपालस्तारस्वरं व्याजहार - “भो भो सैनिकाः ! ताडयत प्रकटितमद्विजयारम्भा प्रयाणभम्भाम, समन्तादाहूयत समस्तदिगन्तसामन्तान, उत्तेजय भल्ल-वावल्ल-तीरी नाराचप्रमुखान् हेति निवहान, येन सह विवेक दुर्गेण समं सन्तोषयुवराजेन सार्द्ध च तेनैव महामन्त्रिणा तं चारित्रधर्म' नामानं राजानं दृष्टपारे पारावारे प्रक्षिप्य निष्कण्टकं निजराज्यं करोमीति ।" ___ अत्रान्तरे मिथ्यादर्शननामा मन्त्री प्राह – “देव ! कोऽयं कोपातिरेकस्तस्मिन् कीटे ? विश्राणय आदेशं महामोहस्यैव युवराजस्य, प्रस्थापय तेन सह मां पञ्चाङ्ग मन्त्रप्रयोगचतुरं महामन्त्रिणम्, येन तं दुरात्मानं सन्तोषहतकं जीवग्राहं गृहित्वा देवपादपदमान्ते प्रक्षिपावः । अस्मिन्नवसरे लोकस्थिति म महाराजभगिनी सकलत्रिभुवनगतचिरकालप्ररूढस्थितिविदुराव्याहरत् – “देव! युक्तमुक्तं महामंत्रिणा, प्रेषणीयावेतावेव युवराज-महामन्त्रिणौ सन्तोषनिग्रहाय, तथा प्रेषय तन्नियोगनामानं दूतमसंव्यवहारपरे, आनय तस्मानगरात् तावतः कौटम्बिकान् सन्तोषेण यावन्तो गृहीता इति । ततो मोहराजेन मनागपशान्तकोपेन स्वहस्तदत्तबीटकदानपूर्वक विसृष्टौ तौ महासैन्यसम्भारेण गत्वा कानिचित् प्रयाणकान्यावासितौ चित्तवृत्ति महाटव्यामतुच्छोच्छलल्लोलकल्लोलकृतकौतूहलायाः प्रमत्तता महानद्यास्तीरे अहं पनरत्रभवतां पार्वे कौटम्बिकानयनाय प्रेषितोस्मीति । तच्छ्वा तीव्रमोहोदयेनोक्तम्“भद्र ! देवपादानां पुरतो विज्ञप्यं भवता, युष्माभिर्वास्तव्यस्तोकत्व चिन्तामनागपि न चेतसि विधानीया । संत्येव युष्मत् प्रसादतोऽनन्तानन्ताः पुरेऽत्र कुलपुत्रकाः, येषां मध्ये एकनिगोदस्याप्यनन्तभागएवानन्तकालेनापि निर्वृत्तिं प्राप्तः"- इति वदता तेन तन्नियोग हस्ते गृहीत्वा सिंहासनादुत्थाय दर्शितास्तस्य तेषां गोलकानाम सङ्ख्याताः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org