________________
अंतरंगकथा
अथाऽऽस्थानमण्डपगतं महामण्डलेश्वरं तन्नियोगनामा दूतः समागत्य प्रणामपूर्वं विज्ञपयां चक्रे ।
अस्ति विदितैव भवतां समस्त सुराऽसुर - नरविसरनिर्मितनिरतिशयितरतिर्मनुजगति नीम नगरी यस्यामुच्चैस्तरत्वविनिवारितचन्द्र - सूर्यादिप्रचारो वलयाकारः पुष्करोदपारावाररूपपरिखापरिगतः श्रीमन्मानुषोत्तरनगः प्राकारः । यस्यां च सर्वस्वर्ण निर्मितान्यभ्रङ्कषशिखरनिकरमनोहराणि शाश्वप्रतिमासनाथानि मेरुपञ्चकरूपाणि चैत्यानि । यस्यां च विविधवस्तुविस्तारसम्पूर्णोऽपरिमेयजनाकीर्णः सुप्रसिद्धो महाविदेहक्षेत्रनिवहरुपो विपणिमार्गवर्गः । यस्यांचभर तै रावत हैमवतादय - स्त्रिदशाधिष्ठितविविधप्रासादपरम्परारमणीयाः पाटकाः । यस्यां च जगतीरूपवप्रमण्डिते सागराकार - परिखापरिष्कृते जम्बूद्वीप धातकीखण्डे द्वे एवान्तरपुरे । किञ्च -
चक्रवर्ति जिनेन्द्रादिशलाकापुरुषाः सदा । त्रिषष्टिरपि जायन्ते, यस्यामेव महापुरि ॥१॥ अनुत्तरसुरैर्यनात् प्रार्थ्यते मुक्तिमिच्छुभिः । तस्याः सहस्नजिह्योऽपि, जिहनः सम्पूर्ण वर्णने ॥२॥ तस्यां मनुजगति महानगर्यां निजप्रतापपावकाक्रान्तसकलसुराऽसुरेन्द्रः 'कर्मपरिणाम' नामा नरेन्द्रः ।
स्त्रीत्वं श्रीमल्लिनाथे चरमजिनपतेर्गर्भभावेऽपहारम् । मुक्तिं श्रीनाभिपत्न्या भरतनरपतेः केवलज्ञानलक्ष्मीम् ॥ श्रुत्वा सिद्धान्तसिद्धानितिविविधमहाश्चर्यकारी प्रबन्धान् । मन्ये कर्मेव शक्तं त्रिजगति सकले निग्रहानुग्रहेषु ॥ १ ॥
१३७
तस्य कर्मपरिणाम नरेन्द्रस्य नियतियदृच्छादिसकल श्रुद्धान्ततिलकायमाना कालपरिणतिर्नाम देवी । ततो निष्कृत्रिमप्रेमरमणीयौ जायापती सुर-नर-नारक तिर्यग - सुभग- दुर्भग-सुस्वर - दुः स्वर - सुरूप - कुरूपातिरूपैर्विविधवेषैः संसाररंगे संसारिसत्वनिवहं नाट्यन्तौ सकलकालं नाट्यरसास्वादलालसौ तस्थिवांसौ ।
Jain Education International 2010_04
अन्यदा युवराजेन महामोहनाम्रा शक्तिव्यवसाय - विक्रम - साहसादिगुण सम्पूर्णोऽयमिति कृत्वा ताभ्यामेव देवी - नृपाभ्यां तत्र सर्वत्र राज्ये प्रमाणी कृतेन समागत्य
For Private & Personal Use Only
-
www.jainelibrary.org