________________
९४
इय जंपिय देवीए, अहयं निय किंकरो समाइट्ठो । अमयंबराभिहाणो, केसरिजाणो इहं पत्तो ॥ ११९५॥ ता कुमर ! सयदुवारं नयरं विलसंतसोयसंभारं । आगंतूणमणाहं, कुणसु सणाहं तुमं तत्थ ॥ ११९६॥ अह कुमरो नियससुरं, मोयाविय रयणमंजरी सहिओ । तं किरणमंजरीगणमणहरणविमाणमारुढो ॥११९७॥ पत्तो सयद्दुवारे, पइदारलसंततोरणसणाहे ।
सयमेव भयवई से, सम्मुहा भवियव्वया हवइ ॥११९८ || सो तीए तियसतरुणीगणेहिं रोमंचचंग अंगेहिं । गिज्जंत धवलमंगलनिवहो रज्जम्मि अहिसित्तो ॥ ११९९ ॥ सव्वे खत्तियपुत्ता, नमंति मनंति तं चिय नरिदं । भवियव्वयाहिभव्वा, सव्वं भव्वं धुवं कुणइ ॥ १२०० ॥ देवी सपरिवारा, कुमराणुनाइजाइनियठाणे । सो उण नियपुन्नेहिं, निरवज्जं पालए रज्जं ॥ १२०१ ॥ दुर्द्दते सामंते, दमेइ ठावेइ विविहदेसेस
नियमित्ते निब्भिच्चे, भिच्चे सो धरइ निय पासे ||१२०२ ॥ सरिऊण जणयवयणं, महंतसामंतनियरपरियरिओ । नरचंदनरिंदोवरि, उत्तमलग्गम्मि संचलिओ ॥ १२०३॥ चलियम्मि तम्मि निबिडं, धूलीपडलं नहम्मि त्रियं । सुरसरियं पि हु सहसा, करेइ भूचारि - सरिसरिसं ॥ १२०४ || काउं सीससहस्सं, सेसेण धरा धरिज्जमाणाव । सकुलाचला वि जाया, चलाचला तम्मि चलियम्मि ॥१२०५॥ वरुणस्स व अरुणस्स व, हरिणो धरणस्स वा उवरिमेसो । चलिओ त्ति विचिंतता, समंतओ तस्स सामंता ॥१२०६ ॥ तंब्बक-बुक्क-ढक्काकाहलकोलाहलं इमं इंतं ।
तस्स जणयस्स पढमं, कहंति पवरा चरा पच्छा ||१२०७॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org