________________
रोहिणीकहा
नीहरिय विमाणाओ, सुरेण एगेण केसरिकिसोरं । आरूढेणं कमरो, नमिओ नमिरुत्तमंगेण ॥११८२।। सीहासणे निवेसिय, तं तियसं सायरं समरसीहो । पुच्छेइ किं निमित्तं, कहेसु पत्तोसि मह पासे ? ॥११८३ ।। सो आह कुमर । भरहेवासे एत्थेव अत्थि अत्थीहिं । चत्तं जहत्थनामं, सयदुवारं पुरं रम्मं ॥११८४।। नयरम्मि तम्मि, चंचलअसंखवाहो वि मक्कजणवाहो । नामेण भुवननाहो, महिनाहो परिहसमबाहो ॥११८५॥ एसो पुत्तनिमित्तं, आराहतो सुराण संदोहं । कालक्कमेण पत्तो, पंचत्तं पत्तपरिचत्तो . १८६।। वहणं व निप्पडाय, रज्जं दोलायए असेस पि । सव्वे वि गोत्तजाया, परिमिलिया खत्तिया तत्तो ॥११८७।। घोरं कुणंति समरं, सव्वे तत्थेव रज्जकज्जेणं । अह मंती मंतंता, कणंति एवं परिच्छेयं ॥११८८॥ तुम्हाणमणुनाए, इत्थं पुरे दारवासिणिं देविं । आराहेमो निच्चं, सच्चं भवियव्वयं नाम ।।११८९।। जो तीए सयलतिहयणजणनिवहअलंघणिज्जमहिमाए । पयडाए आइट्ठो, रज्जे सो चेव कायव्वो ॥११९०॥ आमं, ति तेहिं भणिए, मंती सव्वे वि विहियवरपूया । कयविविहतवविसेसा, सरंति भवियव्वयं देविं ॥११९१ ॥ सा सत्तमम्मि दियहे, पयडा देवी पयंपए उचिओ । एएसिमउन्नाणं, मज्झे न वि को वि रज्जस्स ॥११९२ ।। सिरिमंदिरम्मि नयरे, निवसंतो समरसीहवरकमरो ।। कयसकयसिरोरयणं, उचिओ एयस्स रज्जस्स ॥११९३।। किं भणह कहं एसो, निवतनओ आगमिस्सए एत्थ ? । एसो पेसिय किंकरमहयं तं आणइस्सामि ॥११९४॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org