________________
सिरिपउमप्पहसामिचरियं
अवहिबलेणं सव्वं, मणिऊण नहम्मि उप्पइत्तूणं । सो मलयसिहरिसिहरं, निमेसमित्तेण संपत्तो ॥११६९।। पिच्छइ खेयरमेगं, कमरो कयलिहरस्स मज्झम्मि । नियरूवविजियमारं, देवी पुरओ पयंपतं ॥११७०॥ रंभोरु! रुयसि किं खलु ? खयरं मं मुणसु सेहरं नाम । सवियड्ढसिरोरयणं वेयड्ढे जयपुरीनाहं ॥११७१ ।। वरखयररमणिसिरमणिनिघिट्ठचरणा चरेसि सच्छंदं । रम्मारामसएसं, मं मन्निय वल्लहं दुलहं ॥११७२॥ सा आह खेयरो वा, सरो व असरो व किन्नरो अहवा । नलकूबरो व महतं, परिहरणिज्जो ससीलाए ॥११७३।। तिस्सा गिराइ एसो, पयडिय रोसो करालकरवालं ।
आयड्ढिऊण जंपइ, मं मन्नस सरस इटुं वा ॥११७४॥ इत्थंतरम्मि कुमरो, पयडो होऊण खेयरं भणइ । निग्घिणसेहर ! सेहर! रे रे! मारेसि किं रमणिं? ॥११७५॥ अज्जेव दुईतेणं, इमेण पावेण पडसि रे पाव! । इय जंपिरेण तेणं सह, समरं कुणइ सो खयरो ॥११७६॥ दो वि हु कुणंति समरं, घोरं ते तरवरंततरवारी । तह जह गयणम्मि दहा, जाओ सूरो वि सत्तासो ॥११७७॥ कुमरेण भग्गखग्गो, खयरो परिहरिय निययकरवालो । मट्ठीए हओ सीसे, तह जह नट्ठो गहिय जीवं ॥११७८॥ जक्खेणं निम्मविए, रयणविमाणम्मि सो समारूढो । पत्तो दइया जत्तो, हरिसिय लोयं नियं नयरं ॥११७९।। कुमरस्स अणनाए, जक्खो पत्तो नियम्मि ठाणम्मि । अन्नम्मि, दिणे कुमरे, अत्थाण सहासमासीणे ॥११८०॥ पत्तं एग विमाणं, मणिरयणसमूहविहियनिम्माणं । उम्मुहनरविसरेणं, पिच्छिज्जतं सुदिप्पंतं ॥११८१॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org