________________
सिरिपउमप्पहसामिचरियं
रोसारुणम्मि सहसा, परिचलिए मत्तकुंजरे तम्मि । गयसिक्खाविहिदक्खो, सो तत्थ रमावए हत्थिं ॥११४४॥ दढमम्मघायविगलियमयसलिलं पिच्छिऊण तं हत्थिं । कयदंतोवरिचरणो, आरूढो तस्स खंधम्मि ॥११४५॥ सो गहिय अंकसो तं, निरकंसं पि ह निबंधए खंभे । धीराण य वीराण य, नत्थी असझं जए किंचिं ॥११४६।। एस असंभवचरिओ, नरचंदनरिंदसंभवो धीरो । समरेस पत्तलीहो, जयउ कमारो समरसीहो ॥११४७॥ इय मागहेण पढियं, केण वि उवलक्खिऊण तं कुमरं । नियगुणगणेहिं गरुया, हवंति पयडा किमच्छरियं ? ॥११४८॥ कुणइ महाबलराया, गोरव्वमिमस्स नायवत्तंतो । सव्वत्थ वि गोरव्वा, निएहिं चरिएहिं सप्पुरिसा ॥११ ४९।। रना कन्ना भणिया, पाणपहू ! गयवराउ रक्खंतो । सयमेव परा एसो, जाओ संपइ तमं कणस ॥११५०॥ पन्नेहिं पत्ति ! भत्ता, लब्भइ एसो त्ति सा वि काऊणं । तइया मोणं गाहं, पेसइ दासीए कमरस्स ॥११५१॥ मणिओ मणुस्स सारो, अणुहूयं दारुणं तहा दुक्खं । जीवो जीवियकामो, को जाणतो विसं खाइ? ॥११५२॥ सो नियमईए केण वि, नरेण जम्मंतरम्मि संतवियं । तं जायजाइसरणं, मणिय सिलोगं विसज्जेइ ॥११५३।। सत्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः । नारी-पुरुष-तोयानां, श्रूयते चान्तरं महत् ॥११५५।। सा वाइऊण सहसा, सिलोयमेयं नियम्मि चित्तम्मि । तं चिय मनइ कुमरं, छेयं परिहरियविद्देसा ॥११५४॥ धाईमुहेण राया, सम्मं मुणिऊण निययधूयाए । परिणयणमणं हिट्ठो, गणएहिं गणावए लग्गं ॥११५५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org