________________
रोहिणीकहा
इत्तो यजिणभवण-सिहर-विलसिरहरितासियहरिणलंछणकुरंगा । सिरिविजियचमरचंचा, चंपा नामेण अत्थि परी ॥१०२९।। मित्तोदयप्पयासियहरिसो अखंडमंडलो निच्चं । नामेण पुरिसचंदो, अहिणवचंदो निवो तत्थ ॥१०३०॥ सव्वंगसंदरीए, नवरं नामेण दंसणेणावि । दइयाए तस्स रन्नो, उयरे सिद्धत्थसुरजीवो ॥१०३१॥ चविऊण समप्पनो, रना पत्तस्स तस्स मणहरणं । कारियवध्दावणयं, नाम कयं समरसिह त्ति ॥१०३२।। पाविज्जइ परपारं, पारावारस्स अहव गयणस्स । तस्स गुणजलहिपारं सक्को वि न साहिउं सक्को ॥१०३३।। मायंदमंजुमंजरी-पराय-पिंजरिय-गयण-वित्थारो । पत्तो फुल्लियमल्लीवल्लीनिवहो सुरहिसमओ ॥१०३४॥ .. पत्ते वि ह महसमए, समइक्कंते वि बालभावम्मि । न वि समरसीहकमरो, विलसइ नयरे वि विलसंतो ॥१०३५॥ आहविय महीवइणा, देवी सहिएण सो इमं भणिओ । हे वच्छ । किं न विलससि ? विहवफलं इत्तियं चेव ॥१०३६।। उक्तं चयदि भवति धनेन धनी, क्षितितलनिहितेन भोगरहितेन । तस्माद् वयमपि धनिनः तिष्ठति नः कांचनो मेरुः ॥१०३८।। सो आह मज्झ इच्छा, पुज्जइ तुच्छाइ नेव लच्छीए । न वि हवइ कह वि तित्ती, करिणो जलचलयमित्तेण ॥१०३७।। नाऊण तस्स चित्तं, तत्तो आहविय राइणा भणिया । भंडारियनरनिवहा, दिज्जह जं मग्गए कमरो ॥१०३८।। अह समरसीहकुमरो, सहस्स संखाण निययमित्ताण । अप्पइ अप्पसमाणं, वरवत्थाऽऽभरणसंभारं ॥१०३९॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org