________________
रोहिणीकहा
ওও
एक्कं पडिवइ दोन्नि य,बिइया एमेव पनरखमणाणि । कुज्जास पनरसीए, एस तवो सव्व संपत्ती ॥९७८॥ रोहिणिरिक्खे खमणं, कुज्जा पुज्जं च वासुपुज्जस्स इय होइ रोहिणितवो, सत्त य वरिसाणि मासा य ॥९७९॥ मोणेणं एक्कारस, कुज्जा एक्कारसीउ खमणेहिं । सयदेवि-तवो एसो, सयदेवी पूयणापव्वं ॥९८०॥ निम्मलपक्खे खमणा, कायव्वा अट्ठ अंबिलंतरिया । सव्वंगसुंदरतवे, जिणपूयण-खंति नियमजुया ॥९८१ ।। निरुजसिहो विय एवं, नवरं तं कणस बहलपक्खम्मि ।
ओसहपमहेहिं तहा, एत्थ गिलाणम्मि पडियरस ॥९८२।। एक्कासणगंतरिया, बत्तीसं अंबिला य कायव्वा । इह परमभूसणतवे, वसणदाणं जिणाणं च ॥९८३।। आयइजणगतवम्मि वि बत्तीसं अंबिलाणि एमेव । अणिगूहियबलविरिओ,हवेसु इह धम्मकिरियासु ॥९८४॥ एक्कासणगंतरिया, चित्ते मासम्मि कुणसु उपवासा । सोहग्गकप्परुक्खे, सव्वरसं पारणं कज्जं ॥९८५।। उज्जमणदिणे जिणपयपुरओ वरकणयतंदुलाईहिं । कायव्वो कप्पतरू, दाणं साहूण दायव्वं ॥९८६॥ भद्दवयसक्कपक्खे, सत्तमिपमहासुमायरतवम्मि । सत्तसु तिहिसु एकासणगा जिणजणणि-पूयजुया ॥९८७।। समवसरणपमहा वि य, अन्ने वि तवा हवंति नायव्वा । सुपसिध्द त्ति न ते उण, परूविया एत्थ गंथम्मि ॥९८८॥ कलसो जिणग्गठविओ, अक्खयमुट्ठीइ पुज्जए जाव । जो तत्थ सत्तिसरसो, तवो तमक्खयनिहिं बिंति ॥९८९॥ जह निम्मलम्मि पक्खे एक्केक्क कलाइवड्ढए चंदो । तह पडिवइमारंभिय, कवला वड्ढंति पइदियहं ॥९९०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org