________________
७६
दुर्द्दता करिणो चला य हरिणो देसा मणोहारिणो । चिन्नेणं तवसा हवंति कमसो सिद्धी वि संपज्जए ॥९६५ ॥
जो गिद्धो तिव्वतवं, न कुणइ कप्पूर-चंदणवणेहिं । एरंडपायवाणं, करेइ सो वाडिपरिवाडिं ॥९६६॥ ता भद्दे ! दुहरोहिणि ! रोहिणि ! साहेमि तुझ परमत्थं । जइ महसि कह वि भद्दं तत्तो तिव्वं तवं चरसु ॥९६७॥ विन्नवइ सा वि सामिय करुणायर ! कहसु मज्झ तव भेया तत्तो भयवं साहइ, तिस्सा सुपसिद्धतवनिवहं ॥९६८॥ इंदियजयनाम तवो कसायविजओ य जोगसुद्धी य । सोहग्गकप्परुक्खो तव नामा हुति एमाई ॥ ९६९॥ सोहग्गकप्परुक्खो, सव्वतवा चेव सव्व संपत्ती । सव्वे इंदियविजया, सव्वे वि हु सच्चवरनामा ॥ ९७० ॥ किं पुण भवियजणाणं, भावो उल्लसइ विविहनामेहिं । इय तवविसेसनामा, निम्मविया सव्वदसीहिं ॥९७१ ।। इंदियजयनामतवे, पंचलयाओ लयाइपत्तेयं । पुरिमड्ढिक्कासण- निव्विगइय अंबिलवासा ॥ ९७२ ॥ पढमं इक्कासणगं निव्विगयं अंबिलं च उववासो । इय एगलया एवं कसायविजयम्मि चउलइया ॥ ९७३ ॥ निव्विगयंबिलखमणा, कायव्वा तिहिं लयाहि पत्तेयं । नवदिणमाणो एसो, हवइ तवो जोगसद्धि त्ति ॥९७४॥ नाणे दंसण - चरणे, पत्तेयं तिन्नि तिन्नि उववासो । तेसिं पूयणपुव्वं, तवम्मि नाणानामम्मि ॥ ९७५ ॥ उववासएगभोयण, इगसित्थं तह य इक्कठाणं च । इग दत्ति निव्वियंबिलमट्ठयकवलं च निद्दिट्ठे ॥९७६॥ एसा एगा लइया, अट्ठइ लइयाहिं दिवसचउसट्ठी । तवमट्ठकम्मसूडणमिणमिह कुज्जा कणयपरसुं ॥ ९७७॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org