________________
सिरिपउमप्पहसामिचरियं
घडियाउ एक्कवीसं हंसी दुक्खम्मि ठाविया जं च। वरिसाण इक्कवीसं, विरहदुहं तुज्झ तं जायं ॥९१४॥ जो जं करेइ कम्मं, विविहविवाएहिं तस्स कम्मस्स । सो परिणामवसेणं, लहइ फलं भवसहस्सेसुं ॥९१५॥ अणहवियकम्मजणियं, विविहविवायं हणेह नियकम्मे । पालेह दुविहधम्म, कयसिवसम्मं पयत्तेण ॥९१६॥ तत्तो सायरचंदो, मयंकलेहा य गहियगिहिधम्मं । तह नरवरपमहजणो, नमिय मणिं जाइ नियठाणे । ।९१७॥ पालिय गिहत्थधम्मं, सायरचंदो पिया य सा तस्स । पडिवज्जियपव्वज्ज, कमसो पत्ता पयं परमं ॥९१८॥ वसणगण-संकडे वि हु मयंकलेहाए सीलियं सीलं । जह तह सिलेयव्वं, अवरेहिं सया सुहत्थीहिं ॥९१९॥ तपोपरिमहासतीरोहिणीकथा उच्यतेपरमपयनयरपछियनराणमसमाणमंगलं पढमं । कयनवनवसहनिवहं, भवदुहहरणं तवं कज्जा ॥९२०॥ उपनकेवला वि हु, जिणा वि नियमेण जेण पज्जते । साहिति सिद्धिलच्छिं, तं चिय नमिमो तवं निच्चं ॥९२१॥ चक्के वि समुप्पण्णे, चक्की वरदाममागहप्पमुहे । संसाहइ सुरनिवहे, जेणं चिय तं तवं चरिमो ॥९२२॥ हरिणेगमेसिपमहा, तवेण सिझंति झ त्ति सरनिवहा । तवसासम्मि सहसा, हवंति विज्जाउ विविहाउ ॥९२३।। बलदेव-वासुदेवा,सुरिंदअसुरिंदनरवरिंदा वि । जीवा हवंति जं तं, तवस्स महिमाए महमहियं ॥९२४॥ सयलं पि लोयमेयं, अलोयमज्झम्मि जे खमा खिविउं । विही-विहियतवेणं ते, अतलबला हंति तित्थयरा ॥९२५॥ तवमंगलेण बारसविहो वि सिद्धतसिंधवित्थारो । अवगाहिज्जइ भवजलनिहिणो पाविज्जए पारं ॥९२६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org