________________
मणोरमा - कहा
४६
धम्म परभव-ह-पत्थियाण जीवाण कुणइ साहिज्जं । सेसो जणों नियत्तइ, को विघरा को विय मसाणा । पवणाहय-ध (य) वड-चंचलम्मि खणमेत्त - दिट्ठ-नट्ठम्मि | धण-सयण - मित्त- जोव्वण- वलम्मि कह की उ थिरासा ? २४९ ।। एगम्मतरुवरे जह मिलिऊण वसंति पक्खिणो वहवे । स्यणिविरामम्मि पुणो दिसोदिसं कत्थ वि वयंति । एवं सयण-विहंगा एग-घर - महीरुहम्मि वसिऊण । भिण्णगइ गामिणो हुंति हंत ! को तेसु पडिबंधो ॥। २५१ ।। तारणार- निवडियर [य]णं व सुदुल्लहं लहेऊण । कह कह वि मणुयजम्मं सुद्ध धम्मं समायरह || २५२ ।। सो धम्मो जत्थ दया, सो देवो विगथराग-दोसो जो । विसयविरत्तो य गुरु खति-परो परहिएक्करओ । २५३।
एत्थंतरे संजाय - जिण धम्म-करण - परिणामे [ण] जंपिअं कविजल- माहणेण - " भयवं ! कइभेअ - भिण्णो धम्मो ?" सोम ! सुण । दाण- सील-तव-भावणा- भेएण चउव्विहो । तत्थ वि दाणमय-धम्मो तिविहो, नाणदाण, अभयप्पयाणधम्मो वग्गहदाणभेण । जसप[स] जिओ हियाहियं अत्तणो वियाणेइ । तं होइ नाण-दाणं विरइ फलं सव्व - जीवाणं । २५४ । जाणइ जीवाजीवे पुण्णं पावंच बंध - मोक्खं च । तं नत्थि जं न जाणइ जीवो इह नाणदाणेण ।। २५५ ।।
।
अभयदानं पुण जं पुढवि-आऊ- तेऊ- वाऊ- वणस्सइकाइयाणं सुहुम- बायर- पज्जत्तापज्जत्तभेयभिण्णाणं, बेइंदियतेइंदिय- चउरिदिय-पज्जतेयरभेयाणं, पंचिदियाणं पि सन्नि असन्नि - पज्जतापज्जत्तं - भेय- भिण्णाणं मण-वयण काहिं करणकारणाणुमइभेयभिण्णेहिं, तप्पज्जाविणास - दुक्खुप्पा [य] संकिलेस [तिविहवह ] परिहारेण सयल - किरियासु इमं दिते [तं] नत्थि जं न [दिण्णं ] भवइ ।
पवत्तणं
असुइम्मि समुब्भूओ किमिओ सग्गम्मि सुरवरो सुहिओ । इच्छंति जीवियं दोवि दोवि मरणाओ बीहंति । २५६ । जो देइ अभयदानं सुहिओ सो होइ अण्ण जम्मम्मि । दीहाऊओ सुरूवो नीरोगो सत्तिमंतोय ।। २५७।।
धम्मोवग्गहदाणस्स पुण पंचहा सरू [वं तं जहा-]१ दायगसुद्धं, २ गाहगसुद्धं, ३ देयसुद्धं ४ कालसुद्धं, ५ भावसुद्धं च । १–तत्थ दायगसुद्धं जो दाया नाण-संपण्णो अविरुद्ध-निय ववहा रोवज्जिय-धणो, माया - पिइपमुहनियपरियण - बहुमओ, खंति मध्व-अज्जवाइ-गुणगण - समन्निओ, निरासंस-विसाल- माणसो, दिण्णे वि अणणुतावी, असेस-कम्मक्खयत्थमभुट्टिओ । २ - गाहगसुद्धं पुण-जो गाहगो सया सावज्ज-जोगविरओ, पंचसमिओ, तिगुत्तो, गारव-तिय-विप्पक्को, गामागर-नगर-कुल-वसहि-सरी रोवगरणपमुहपयत्थे [सु] निम्ममो, अट्ठारस-सीलंगसहस्समहाभरधुरधरण-समुद्धुर-कंधरो, राग-दोस - विप्पक्को, समतिण-मणि लेट्ठ-कंचणी, नाण-दंसण-चरण- रयणत्तय-समलंकिओ, जहा- सत्तीए अणसणा इतवकरण-समुज्जओ, कुक्खि-संबलो, पसत्थ- झाणानल-निदड्ढ-कम्मिंधणो, उम्मग्ग-पर्याट्टदिय-तुरिय-तुरंगम-नियमण - सारही, सत्तरस-भेय-भिण्ण-संजम-करण-पवण-माणसो, अट्ठारसविहबंभचेर-परिपालण-परायणो मुणिवरो । ( २) देयं पुण सुद्ध नायागयं कप्पणिज्जं उग्गमुप्पायनेसणादोस - परिवज्जियं साहु-सरीरे धम्मोवग्गहकारणं, संसारजल हिनित्थारिय असण-पाण- खाइम- साइम-वत्थ-पडिग्गह- कंबल रओहरण- पीढ-फलग - सेज्जा- संथारमाइयं । ( ३ ) कालो पुण जो जस्स उवभोगकालो । भणियं च
काले दिणस्स पयस्स अग्घो न तीरए काउं । तस्से व अथक्कपणामियस्स गिण्हंतया नत्थि ।। २५८ ।। (४) भावसुद्धं पुण इहलोगासंसाइ- दोस-परिवज्जियं विप्पक्कं सद्धाइसयसमन्नियं पत्तबुद्धीए संजयाणं दाणं ।
परमपवित्तीए
आयाणुग्गहबुद्धीए
मच्छरियाइदोस
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org