________________
सम्मत्त-लंभो णाम बीओ अवसरो तत्थ य दुगुंछाए सुहकता कहा
१५९
समासण्णपुरिसो। तेण वि सुनिरूवियं काऊण कहियं नरवईणो---“देव ! अहिणवजाया चेव दुहिया। केण वि पहासण्णे उज्झिया तीए असुहगंध-पूरिय-नासा-विवरो उम्मग्गेण पत्थिओ एस सिबिरलोगो।" तं सुणिय समुप्पण्णकोऊहलो तेणेव पएसेण समागओ सेणिओ। दिट्ठा दुस्सह-दुग्गंध-पूरियपएसा बालिया । चितियं च राइणा--'अहो कम्मपरिणई एसेव मज्झ पढमपुच्छा भविस्सइ ।' गओ सेणिओ । दद्रूण धय-छत्ताइए तित्थय राइसए उत्तिण्णो गंधवारणाओ। पविट्ठो पंचविहाभिगमणेणं तं जहा-- सचिताणं दव्वाणं विउससरणाए, अचित्ताणं दव्वाणमविउसरणाए, एगसाडिएणं उत्तरासंगेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं तिपयाहिणी काऊण वंदिओ भगवं निसण्णो सुद्धधरणीतले। पत्थुया भगवया धम्मदेसणा। अवसरं लहिऊण पुच्छियं सेणिएणं-"भयवं! इहागच्छंतेण दिट्टा मए अईवदुगंधजायमेत्ता चेव उज्झिया केणा वि दारिया। किं कयमिमाए पुव्वभवे ? केरिसो वा पज्जतो भविस्सइ ?" भगवया भणियं-- "पुव्व भवे साहुजणजणिय-दुगुंछाफलमेयं । कहिओ सव्वो वि पुव्वभववइयरो । पज्जतो पुण सुंदरो भविस्सइ । अप्पविधागमिमीए दुगंध-कम्मं । भविस्सइ एसा तुह घरिणी। पाविस्सइ पट्टमहादेवि-पयं । भुंजिस्सइ कइवयदिणाणि तए सह पवरभोए । निविण्णकामभोगा पब्वइस्सइ । सेणिएण भणियं--"भयवं! कहं सा मए नायव्वा जहा एसा सा।" भगवया भणियं “जा तुह वोज्झणखेड्डएण कीलंतस्स पिट्ठिए आरुहिऊण अस्सं व वाहिस्सइ सा नायव्वा । तओ वंदिऊण भयवं उट्ठिओ सेणिओ। चलिओ नयराभिमुहं । गओ सगिहं ।
इओ य सा वि कन्नया पण?-दुग्गंधा। दिट्ठा समासण्णगोट्ठागएण गोधरणाभिहाणमयहरेण । नीया तेण सगोउलं । समप्पिया नंदाभिहाणाए वंझाए नियघरिणीए । पडिच्छिया सबहमाणमिमीए मासावसाणे पइट्रावियं नामं उज्झिय त्ति जहत्थमभिहाणं । संजायावच्चसिणेहा पालेइ पयत्तेण नंदा। सेणियस्स वि तओ दिवसाओ रज्जमणुपालितस्स वोलीणाणि अट्ठारसवरिसाणि।
अण्णम्मि दिणे समप्पण्णो संकप्पो सेणियस्स । सोहणं भवइ जइ सरय-निसायर-नियमंडिए जीवलोए तारय-कुसुमसमूह-सोहिए नहयल-महीरुहे सव्वम्मि नयरे कोमई-महसवं पयट्रेमि । साहिओ निययाभिप्पाओ अभयकुमारस्स। बहुमण्णिओ तेण । घोसावियं पडहेण--“भो ! भो ! नायराइओ पंचमे दिणे कोमुइ-महूसवो भविस्सइ ता सव्वेण वि समासण्णगामाओ वा नगराओ वा गोउलाओ वा समागंतव्वं । तं सुणिय कोऊहलापूरिज्जमाणहियया पउणीभूया सव्वे वि लोया। समागया कोमुईए पयट्ठाविओ राइणा महा-महूसवो । ठाणे निग्गच्छंति कोइल-कलकंठाओ चारुचच्चरीओ। चच्चरे चच्चरे नच्चंति नाडयाई। पंतिए पंतिए दिज्जति रासया । पए-पए सरसकहं-कहेंता दीसंति तालायरा। जणमणजणियविणोयाणि नीहरंति विबिहपेरणाणि । मद्धजणजणियविम्हया इओ तओ परियडंति इंदजालिया। ऊसियदीहवंसा गहियासिखेडया वंसग्ग-समारूढा करणाणि कुर्णति वरत्ता-खेलया । निरालंबणझाणझायारजोगिणो व परपुरिस-दसण-बद्ध-लक्खाओ, अड्ड-वियर्ल्ड हिडंति छिडणनारिओ, गामागरनगर-गोगुलेहितो समागयजणेण पूरियं समंतओ समारहिऊण पासाओवरिमतलं निरूवियं समंतओ राइणा नयरं। जहिं जहिं निवडंति लोयणाणि तहि तहिं पमुइयमाणसा कीलंता चेव दीसंति लोया ।
तओ सहावेऊण भणिओ अभयकुमारो “पयट्टो ताव सव्वम्मि नयरे महसवो कहमम्हेहिं एस दट्टव्वो ? जइ पायडमेव गंतूण निरूवेमो ता 'अजिइंदिओ बालचरिओ एस राय'ति जणो संभावेइ। अह न निरूवेमो निरत्थयं महसवकारवणं"। अभयकुमारेण भणियं---"ताय ! वोलीणे रयणीए पढमजामे विहिय-वंठ-वेसा-खग्ग-सहाया अलक्खिया चेव परियणेण धवलहर-पच्छिमवारियाए निग्गंतुण दो वि जणा निरूवेमो पच्छिमपहरे पूणो वि आगमिस्सामो।" पडिवण्णमेयं राइणा। तहेव निग्गंतूण पेच्छंता नाणाविहकोऊहलाणि नयरमझें हिंडिउमारद्धा। इओ तओ परियडता पत्ता चउहट्टयं । दिटुं च तत्थ रंगमागयं नड-पेच्छणयं । बहुजण-सम्मइं दळूण गया तयभिमुहा । पविट्ठा जणसमूह-मज्झे । एयावसरे मयहरघरिणी वि नंदा अट्रारस वरिसियं गहिऊण तं उज्झियाभिहाणं दारियं कोऊहलेणं रायगिहमागया। इओ तओ हिंडिऊण सा वि तमेव नडपेक्खणयं पारद्धा निरूविउ, जणपेल्लावेल्लिया उज्झिया जत्थ सेणियनिवो। तओ उण्णामियपण्हिया ऊसिय-कंधरा कोऊहल-हय-हियया दो सुवि अंसेसु सेणियस्सं भुयजएण काऊण अवट्ठभं नडं निरूविउं पयट्टा, राइणा वि को एस मं अवलंबेइ ? पच्छाहुत्तं नियंतेण दिट्ठा उज्झिया चिंतिउं च पयत्तो
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org