________________
सम्मत-बीय-लंभो णाम पढमो अवसरो तत्थ य नरसीहकहाणगे सुगुत्तमंतिकहा
१२५
"गुरु तुमं जीवयधम्मो सदाणाओ । ता गिण्हसु पढिय-सिद्धं गारुडं अद्दिस्सकरणमंजणं च । जेणाहं निव्वुद हिओ जोग-सुद्धिकरेमि ।" नाऊण निच्छ्यं पडिवण्णं कुमारेण । दुगं पि दाऊण गओ परिव्वायगो । जायं चंडसेणस्स सरीरकारणं । अओ ठिओ तत्थेव कुमारो ।
इओ य तस्मि व यरे परघणमुसणो नाम माहणो परिवइ । मुसिओ य अणेग-कूड कावड करणेहि तेण नयर- लोओ । नको विस्तासं गच्छइ । तओ चितियमणेण विवाहसामग्गीए समागयं मुरुभि केणइ उवाएणं चंडणरायाणं । काऊण सत्थवाहवेसं गहिऊण पवर पाहुडं गओ चंडसेणसिबिरं । निरुद्धो दोबारिएण भणिओ य - “सत्थवाह ! अपडु-सरीरो राया संपयं पुणो दिमागंतव्वं ।" तेण भणियं - " भंडारियं दट्टुमिच्छामि ।” साहियं रूरूवं भंडारियस । तेण भणियं - "लहुं पवेसेहि ।" पवेसिओ समप्पियं पाहुडं । ठिया परोप्परं कहालावेण खणमेगं । लोहहुओ भंडारिओ सरूवेण । भणियं तेण–“सत्यवाह ! पइदिणमागतव्वं ।" तेण भणियं - "किं चंदोदएण भत्थियाणि विवसंति कुमुयाणि ?" गओ सघरं । बीर्यादियहे पुणोवि समागओ समप्पियं पाहुडं । संजाओ ताण कित्तिम सिहों । पडवण्णो
भंडारिणा सो भाया ।
अण्णम्मि दिने निमंतिओ नियघरे सत्थवाहेण भंडारिओ । भोयाविओ सायरं । सम्माणिओ था । पट्टे परोप्परं कहालावे पयंपियं भंडारिएण -- “६यंस ! केरियो में नित्थरणोवाओ ?" तेण दि तक्खणा चेव तस्समक्ख गहिऊण तुंबयाओं कित्तिम-रसं विलिपिऊण तेण लोहखंडमेगं चुल्लीए पक्खितं । जालिओ जलणो । खणंतरेण कढियं पुत्र-पक्खित्तं तप्पमाणमेव सुवण्ण खंड । दंसियं भंडारियस्स । भणिओ - "एस में नित्रणोदाओ । परं निव्वण्णाहं संपति । जइ कोइ दोणारे देह ता तस्सेव पयच्छामि रस तुंबयं ।" तेण भणियं - "वयंस ! अस्थि णो वयं संतिणेण दीणारा पर रायाणं पुच्छिऊण जहादद्वियं कहिस्सामि ।" तहेव पुच्छिओ । राइणा भणियं - "अकःयकालक्खेवं दाऊण दोणारे हि रस तुबयं ।" भणिओ गंतूण तेण बंभणो- "वयंस! पडिवण्णमिणं राइणा । देमि दस लक्खे दीणाराण ।” बंभणेण भणियं–“क्यंसः ! दुज्जणो णो । इहवि एस इयरो लोए पडो भवइ तो मह जीविए वि सं । अओ जया चेदं तुम्हाण रमणीए पयाणयं होइ तथा चेव दोणारा मह घरे घत्तियन्दा, रस-तुंबयं गहेयब्वं ।" तहेव पडवणं भंडारिए संभागया गमण-रणी । कुमारवयणेण पारद्धी गमणोवक्कम । भरिऊण कमेलए दोणाराण. गओ भंडारिओ माहण-मंदिरं । पुंजी कया एगंते दीणारा । गहिऊण तुंबयं गओ नियत्थं । संजायं पयाणयं । तेण वि पुत्र- खणिए अंधकूपए पक्खित्ता दोणारा । दिष्णो अग्गी नियमंदिरे | अद्ध-पलित्ते कओ कोलाहली । मिलिया नरलोया विज्झताण व ताण दड्ढं घरं । गंतूण नयर बीय-पासे कयं तेण तिणहरं । चिट्ठइ अलक्खिओ । इओ य Sarafafe भणिओ चंडसेणेण भंडारिओ । करि तुरय-खाणाइनिमित्तं पाडेसु सुवण्णयं ।" तेण वि रसालिद्धा काऊण लोहकुसया पक्खित्ता जलणे । न जायं सुवण्णयं । साहियं नरवइणो । विरुष्णो रायां सह भंडारिएण । एत्यंतरे पहा पाणय- भेरी । सन्नहिउमारद्धा भड भोइया । विण्णत्तों गंतूण चंडसेणेण कुमारों । साहिओ सव्वोवि वंचणावइयरो | कुमारेण भणियं "कि कीरउ संपयं ?" तेण भणियं - गम्मउ पच्छाहुत्तं । गवेसिज्जउ सो धुत्तो । मा कयाइ वलेज्जा दविणायं ।” पडिवण्णं कुमारेण । पुणो वि समागया तत्थ । गओ भंडारिओ दिट्ठ-ठाणे । दिट्ठो अग्गिणा दड्ढो सो पएसो । पुच्छिया पीडिवेसिया - "कहि गओ सत्थवाहो ?" आसि धूत-बंभणो हुतो । घरे दड्ढे कहि पि गओ न याणाम्रो ।” विलक्ख-वयणो, पडिनियत्तो भंडारिओ । कहियं जहा सुयं चंडसेणस्स । तेण गंतूण कुमारस्स । ईसि हसिऊण जंपियं कुमारेण
अइ लोभेण नासइ चिरसंचिओ वि घरसारो । उज्जेणी वत्थव्वगसुगुत्तमंती इहाहरणं ॥ ७८० ।।
सुगुत्तमंतिकहा
चंडणेण भणियं - " कुमार ! को एस सुगुत्तो जेण लोहेण चिर [संचियं]धणं हारियं ? ” कुमारेण भणियं - "सुण, अस्थि अवंती विसए उज्जेणी नाम नयरी । पडियसत्तू राया । सुगुत्तो मंती, अईवलोभवंतो य । इओ य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org