SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १ . . . -Gmu ११९११ . . घटदृष्टान्तवर्णनम् पिण्डितार्थव्याख्याविधानम् तदर्थभावनम् पक्षसाध्यहेतुदृष्टान्तप्रकाशनम् विधिनयदर्शनकथनम् विधिविधिनयदर्शनाभिधानम् विधिविधिनियमनयमतप्रदर्शनम् अस्यैव विकल्पान्तराभिधानम् विधिनियमनयमतप्रदर्शनम् उभयनयमताभिधानम् विधिनियमविधिनयमतोपन्यसनम् उभयोभयनयप्रदर्शनम् उभयनियमनयमताभिधानम् नियमनयमतप्रदर्शनम् नियमविधिनयमताभिधानम् नियमोभयनयमताख्यानम् नियमनियमनयप्रकाशनम् सर्वप्रभेदेषु प्रतिज्ञाद्यभिधानम् वव्याख्यानविधानम् चतुर्भेदविधानप्रदर्शनम् संक्षिप्तहेत्वाख्यानम् घटदृष्टान्तः शास्त्रारम्भे प्रतिज्ञातस्य सिद्धिकथनम् उपसंहृतसाधनप्रयोगोक्तिः हेतुव्याख्या दृष्टान्ताख्यानम् शास्त्रार्थोपसंहारकथनम् परपक्षविक्षेपसाधनप्रदर्शनम् तद्व्याख्यानम् प्रस्तुतवस्तुविच्छेदपरमार्थत्वहेतुव्याख्या दशदाडिमादिदृष्टान्ताभिधानम् समस्तग्रन्थतात्पर्यकथनम् तदर्थभावनम् वृत्तिवचनभाववर्णनम् रत्नावलीदृष्टान्तः एकान्तनयानामवृत्तित्वोक्तिः स्वपरशासनयोः सत्यत्वासत्यत्वप्रतिपादनम् अनुक्रमणिका पृष्ठे पंक्तिः पृष्ठे पंक्तिः ११८८४ | तत्प्रतिपादनप्रकारकथनम् ११९७ . अन्योऽन्याविनाभावोक्तिः ___, १५ तत्र दृष्टान्ताभिधानम् २ एकनयेनापरनयानामविनाभावादनेकान्तसाधन ३ प्रक्रियायाः साधीयस्त्वोक्तिः ५ नाभिकरणावसरे उक्तस्योपदर्शनम् तद्व्याख्यानम् नित्यत्वाचेकैकसाधने प्रतिज्ञादिभंगभेदकथनम् ११९० ३ | तत्प्रकारदिगुपदर्शनम् दिङ्मात्रमुपदर्बितमित्युक्तिः | तव्याख्या अनेकान्ते सर्वेषां सर्वत्र हेतुसंभवोक्तिः ११९९ सर्वव्यपर्यायार्थविकल्पात्मकमेकैकं वस्त्विति निरूपणम् ११९२ १ परिनिष्पन्नभावकथनम् तत्फलकथनम् | यः कश्चिद्धेतुः कस्यापि साधन इत्युपसंहारः विपक्षे दोषाख्यानम् अनेकान्तवस्तुविज्ञानरहितस्याज्ञतासाधनम् १२०० तदेकदेशमात्रस्यैव परिगृहीतत्वादिति हेतूद्भावनम् , ३ | तत्र दृष्टान्तकथनम् दृष्टान्तच्याख्या , १२ अर्हनेव सर्वज्ञ इति कथनम् , १५ अर्हतो निरावरणज्ञानसाधनम् ११९४१ तठ्याख्यानम् हेतुव्याख्यानम् दृष्टान्तवर्णनम् उपनयविधामम् १२०२ ११९५ १ | अर्हत्संदेशकथकस्थाद्वादिनः सर्वज्ञत्वप्रसङ्ग निवारणम्शास्त्रप्रयोजनाभिधानम् पूर्वाचार्यकृतग्रंथार्षग्रन्थनिर्देशनम् संक्षेपवांछिनः कृते इदं शास्त्रमिति कथनम् नयचक्ररखताख्यापनम् ग्रन्थान्तिममंगलसूचनम् ग्रन्थसमापनम् १२ अन्थपरिमाणकथनम् इति विषयानुक्रमणिका समाप्ता . . २ . . . . . . com. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy