SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् .. .* 6ms an . ४ विशष १०३१ . . पृष्ठे पंक्तिः पृष्ठे पंक्तिः उभयत्वस्य स्थापनपूर्वकं निषेधनम् १०२२ ८ एकत्वाभ्युपगमेनापि दोषोद्भावनम् १०२८ ११ एकत्वस्यापि प्रतिषेधः पूर्वग्रन्थातिदेशनम् १०२९ तयोः प्रधानोपसर्जनभावशङ्कनम् भावविशेषयोरन्यत्वपक्षशङ्कनम् तस्याप्ययुक्तित्वप्रतिपादनम् तत्रान्यत्वविकल्पनम् प्रधानोपसर्जनताऽन्यत्वपक्ष एव सम्भविनी निरस्तव। भावस्य विशेषान्यत्वे दोषप्रदानम् प्रागित्याख्यानम् १०२३ असत्त्वस्य साधनद्वारा कथनम् सामान्यविशेषावलम्बनेनोक्तविचारः हेत्वसिद्धिव्युदसनम् तयोरेकत्वपक्षविचारः अन्यत्ववादिनः शङ्का भावस्याभावतापादनम् पृथग्रूपताप्रदर्शनम् तत्रैव प्रयोगप्रदर्शनम् १०२४ पृथग्रूपताख्यानाशक्यत्वोद्भावनम् सूक्ष्मावस्थसामान्यप्रवृत्तिशङ्कनम् विशेषरहितस्य भावत्वे दोषोदीरणम् तनिराकरणम् विशेषस्य भावान्यत्वपक्षशङ्कनम् दृष्टान्तभूतविशेषप्रवृत्तिनिराकरणम् तद्वयाख्यानम् व्यापारावेशात् कारकाणां कारकत्वमित्युक्तिः भावरहितविशेषप्रदर्शनम् सामान्यापेक्षमेव सामान्य विशेषोभवतीति निरूपणम् भावविषय एव भेदोपचार इति समाधिः विशेषाप्रवृत्युपसंहारः दृष्टान्तोदीरणम् सामान्यस्य सूक्ष्मावस्थाप्राप्तिप्रतिक्षेपणम् १०२५ । उत्पादविनाशोपचारप्रकाशनम् तदर्थविभावनम् भावे उपचर्यमाणस्य भेदस्यान्यत्वे दोषाख्यानम् सामान्ये स्थूलत्वसूक्ष्मत्वे अनुपपन्ने इति प्रदर्शनम् ,, तदर्थप्रकाशनम् स्थूलत्वादेरवस्थात्वे भावत्वानुपपत्तिरिति प्रति उपचारदेव भेदसिद्धिरित्याख्यानम् पादनम् गौणस्य मुख्यमूलत्वोदीरणम् अभावत्वापत्त्यभ्युपगमादिति हेतुप्रकाशनम् अभिन्नभावे भेदोपचारकथनम् भावस्वाभावत्वाभ्युपगमेऽनिष्टासञ्जनम् १०२६ विशेषपदादपि भावादनन्यतेति वर्णनम् तझ्याख्या तवृत्तित्वादपि भावानन्यतेति निरूपणम् ग्यवहाराभावापादनम् अन्त्यविशेषोऽपि भावादनन्य इति प्ररूपणम् पणम् " ६ विशेषस्य भावेनैकत्वपक्षशकनम् तद्वयावर्णनम् । परपरिहारप्रदर्शनम् निर्विशेषसामान्यशङ्कनम् विशेषेण भावस्यैकत्वं नास्तीति परोक्तिः , १५ तथाविधसामान्यस्याभावत्वोक्तिः एकदेशवृत्तित्वहेतूपादानम् सहासहवृत्तिभेदनिराकरणम् विशेषस्वरूपाख्यानम् १०२७१ अन्यत्वमभ्युपगम्यापि दोषप्रदर्शनम् भेदवर्तनासम्भव इति समाधानम् भावविशेषयोरत्यन्ताभावाऽऽशङ्कनम् विशेषस्य सामान्याभेदे सामान्यत्वापादनम् विशेषाविशेषत्वाभावहेतूपादानम् तदर्थस्फुटीकरणम् अनुभयत्वलक्षणासत्त्वावचनीयत्वमिति समाधिः सामान्यस्य विशेषत्वापादनम् एतस्यैव प्रसाधनम् अनिष्टापादनसाधनम् " ५७ भिन्नताव्यवस्थापकलक्षणप्रदर्शनम् विकल्पत एकत्वानुपपत्तिप्रदर्शनम् १०२८ तयोरुभयत्वशङ्कनम् विशेषणक्रियाधारकरणायनुपपत्तिरूपहेत्वन्तर विलक्षणेयमुभयता स्यादिति दूषणम् प्रदानम् ५। सर्वथाऽवक्तव्यत्वं भावविशेषयोरित्युपसंहारः .. . ... . . 6. G Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy