SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SH अनुक्रमणिका पृष्ठे पंक्तिः पृष्ठे पंक्तिः एकत्वेऽग्नेः प्रवृत्त्यभावापादनम् १००९ १० / अनवस्थिततत्वताप्ररूपणम् १०१५ १० उपसंहारेण साधनप्रदर्शनम् अनिरूप्यत्वादसन्नम्यादिरिति निरूपणम् एकत्वहेतोय॑भिचारप्रदर्शनम् अनिरूप्यत्वासिद्धिशङ्कनम् तद्वयाख्यानम् अग्ने रूपं ज्वालेति शङ्कनम् १०१६ ८ विपक्ष एव नास्ति कुतो व्यभिचार इत्युक्तिः ज्वालाया अपि सेन्धनत्वप्रकाशनम् दीप्तिपरिणतावेवेन्धनत्वमिति निरूपणम् तस्यैव मानेन साधनप्रदर्शनम् कारकाणामेव कारकत्वोक्तिः अग्नेरनिन्धनत्वे दोषोत्कीर्तनम् प्रागिन्धने सूक्ष्मावस्थाग्निरस्तीति शङ्काप्रतिक्षेपः इन्धनस्यान्यन्यत्वाशङ्का तदर्थभावना व्यवहारस्योपचरितत्वोक्तिः तयोरनेकत्वे तथा स्यात्तदेव नेत्युक्तिः उपचारसम्भवासम्भवप्रदर्शनम् अग्निना सहेन्धनस्यैकत्वपक्षपरिग्रहणम् अग्नित्वपरिणतस्यैवेन्धनत्वे ज्ञापकोपन्यसनम् तदर्थस्फुटीकरणम् तद्व्याख्या सत्यमित्यत्रानङ्गीकृतार्थवर्णनम् अग्नेरेवेन्धनत्वे पूर्वग्रन्थातिदेशनम् अग्निनिरूपितैकत्वसमर्थनम् अन्यत्वे दोषाभिधानम् एतन्नयवादेन तन्निराकरणम् तद्वृत्तित्वहेतुव्याख्या अग्निकाष्ठयोरप्यनन्यत्वभावनम् तत्र प्रश्नः तत्रानिष्टापादनम् तदर्थभावनम् प्रयोगप्रदर्शनम् अन्यत्वदर्शनशङ्कानिराकरणम् विकल्पेऽनीन्धनयोः कृते एकत्वव्याघातोक्तिः अग्निकाष्ठयोः परस्पररूपापादनेनानिष्टप्रसंजनम् , एकत्वे तु सहासहविकल्पानुपपत्तिप्रदर्शनम् काष्ठस्यानग्नित्वे विरोधप्रदर्शनम् मथनक्रियाधारकरणायनुपपत्तिप्रदानम् काष्ठस्य काष्ठत्वेऽनग्नित्वानुपपत्तिरिति कथनम् कथंचिदेकत्वमभ्युपगम्यापि दोषोद्भावनम् तत्र व्याकरणप्रमाणोपन्यसनम् तद्व्याख्यानम् । अशेषविरोधापादनम् एकत्वावक्तव्यत्वसाधनम् दारुणोऽप्यग्नित्वनिरूपणम् । देवदत्तहस्ताङ्गुल्यादिनिदर्शनभावनम् द्विष्ठसहासहभवनस्याग्नीन्धनयोरेकत्वे नानात्वे वा रूपादावपि तद्भावनम् वक्तुमशक्यत्वमित्याख्यानम् कालभिन्नक्षणिकैकरूपादौ तद्भावनम् १३ तदर्थस्पष्टीकरणम् दान्तिकेऽतिदेशनम् १०१४ ४ अन्यत्वेऽप्यन्यदेवेत्यवक्तव्यमेवेत्यतिदेशनम् अग्नीन्धनयोरन्यत्वपक्षमाशय निरसनम् तयोरेकत्वाभावेऽप्यनुपपत्तिप्रदर्शनम् तदर्थभावनम् , १० अनुभयत्वपक्षप्रतिक्षेपः भेदकरूपपृच्छनम् अनुभयत्वशङ्कनम् भेदकरूपावश्यकतायां निदर्शनप्रदर्शनम् , १४ अनुभयत्वस्याप्यवक्तव्यत्वप्रतिपादनम् १०२१ तव मते तन्नास्तीत्याख्यानम् | उभयताब्यवस्थापकलक्षणस्याश्रयासिद्धिशङ्कनम् , तस्यैव स्फुटीकरणम् आश्रयासिद्धिनिरसनम् दाह्मदाहकत्वाभ्यामग्नीन्धनयोभेद इत्याशङ्कनम् १०१५ इन्धनस्यापि धर्मिणो व्यवस्थितत्वोक्तिः तयाख्यानम् ६ अनुभयत्वाभावे उभयत्वसिद्धिशकानिराकरणम् , अवक्तव्यत्ववादिनो न किञ्चिद्व्यवस्थितमस्तीति शङ्काव्याख्यानम् १०२२ ३ समाधानम् " ८ पक्षाणामेषां निष्ठितत्वाभिधानम् Me000GS __, ११ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy