________________
८४०
१
द्वादशारनयचक्रम् जातिमत्पक्ष इवापोहवत्पक्षेऽप्यनाक्षेपप्ररूपणम् ८३७ १३ | जातिपक्षीयदोषान्तराणामप्येतत्पक्षे सम्भव असाक्षाद्वचनत्वादित्युभयपक्षेऽपि हेतुरिति कथनम् ८३८ १ इति प्रकाशनम् उभयनियमनये नैते दोषा इत्याख्यानम्
शब्दोऽन्यापोहं मुख्यया तद्वन्तमुपचारेण रूपनीलत्वदृष्टान्तभावनम्
वक्तीत्यभिधानम् दार्शन्तिकनिरूपणम्
तत्र पक्षे हेत्वादिप्रकटनम् गुणपर्यायलक्षणविशेषस्यैव वस्तुत्वाभिधानम्
उपचारासम्भवाख्यानम् परोक्तप्रयोगप्रदर्शनम्
प्रत्ययसंक्रान्त्योपचारप्रदर्शनम् प्रयोगद्वये प्रतिज्ञावाक्यप्रकाशनम्
गुणोपकाराद्वोपचार इत्याख्यानम् सामान्यशब्दस्य भेदेन सह सामान्याभिधायित्वं
अत्र प्रत्ययसंक्रान्त्यसम्भवप्ररूपणम् त्वयाऽभ्युपगतमिति समर्थनम्
क्रमवृत्यभावरूपहेतुकथनम् अनाक्षेपहेतुप्रतिपादनम्
गुणोपरागादप्युपचारासम्भवप्रकाशनम् द्वितीये प्रयोगे सामान्यानभिधायित्वहेतुप्रदर्शनम्।
स्फटिकदृष्टान्तनिरूपणम् प्रयोगद्वयसमीकरणम्
अयथार्थज्ञानापरयुगावनम् द्रव्यशब्दाश्रयेण साधनप्रयोगोपदर्शनम्
युगपदसम्भवहेतुवर्णनम् अतद्विशेषसम्बधित्वहेतुः
घटत्वादिनिखिलविशेषैर्यगपटादिग्रहणे पाठान्तरे दृष्टान्ताभिधानम्
दोषाभिधानम् प्रयोगान्तरोपन्यासः
, १२
मञ्चशब्द इत्यादिश्लोकप्रदर्शनम् प्रतिज्ञार्थव्यावर्णनम्
तद्व्याख्याप्रदर्शनम् अनित्यशब्ददृष्टान्तस्पष्टीकरणम्
तद्वतो न वाचको भेदादिति दूषणान्तरम् वाद्यन्तरमतप्रदर्शनम्
तद्व्याख्या तव यनेनैव त्वत्पक्षनिराकृतिर्जातेत्यभिधानम्
भेदानभिधानेन दोषपरिहारशङ्कनम् सच्छब्दस्य सामान्यशब्दत्वादनाक्षेपदोषपरिहरणा
सत्त्ववन्मानपक्षोक्तिसूचनम् शङ्कनम्
शब्दार्थस्यासदसन्मानरूपस्य चतुर्धा विकल्पनम् एतदर्थव्यावर्णनम् कृतविचारनिरर्थकताभिधानम्
अनुवृत्तिव्यावृत्युभयपक्षे साम्योक्तिः कुतः सामान्यश्रुतित्वमसदसच्छ्रुतेरिति प्रश्नोद्भावनम् ८४१ १ असदसदिति पक्षान्तरशङ्कानिरसनम्
अभावस्योभयमतेऽपि प्रतिषिद्धत्वोक्तिः हेत्वभावस्फोरणम् विशेषानाक्षेपात् सामान्यस्वासम्भवनिरूपणम्
मतद्वये विचारग्रन्थयोः साम्यताकथनम्। भत्र प्रयोगाभिधानम्
| नापोहशब्द इति श्लोकस्य परिवृत्त्या पठनं कार्यमिति । व्याख्यानविकल्पान्तरोनावनम्
सूचनम् तद्वतो नास्वतंत्रत्वादिति कारिकाव्याख्या
उपसंहारे विशेषप्रकाशनम् सबसन्न भवतीति प्रसज्यप्रतिषेधासम्भवोक्तिः
श्लोकद्वयव्याख्यानाय सम्बन्धप्रकाशनम् " २२ सनैव स्यादसन्निति पर्युदासोऽपि नेत्यभिधानम्
न जातिशब्द इति कारिकाम्याख्यानकारणोपदर्शनम् ८४७१ अत्रार्थे शाब्दिकपरिभाषाऽऽदर्शनं सह दृष्टान्तेन ८४२ सदादिशब्दस्य जातिद्वारा भेदानामभेदोपचारादोधउपचारादसदसवीतीति निरूपणम्
कत्वमिति रूपणम् तत्र व्याप्तिप्रकाशनम्
सिंहो माणवक इति निदर्शनवर्णनम् निदर्शनकथनम्
भेदानामवाचकत्ववर्णनम् दार्शन्तिकनिगमनम्
८ आनन्त्यप्रकाशनम्
SW
MS
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org