________________
८३३
२०
अनुक्रमणिका रूपादिभिन्नघटादेस्सन्तानिमिवसन्तानस्य चान
सच्छेब्देनान्यापोहभ्यक्तिः कथं भवतीति प्रतिपादनम् ०३२ ८ __ भ्युपगमे स्वार्थगत्यभाव इति रूपणम् ८२. ७ तद्व्यन्यथं सदित्यसन्न भवतीति वाक्यमप्युपादेयप्रतिपक्षापक्षेपणक्षीणशक्तित्वहेतु निरूपणम्
॥ ९ मित्युक्तिः अक्षपादीयप्रतिज्ञालक्षणदृष्टान्तवर्णनम्
भवतिपदप्रयोगावश्यकत्वकथनम् साध्यसामान्यगतिवत् घटसामान्यगतिः स्यादिति
महाभाष्यकारवचनोहङ्कनम् शङ्कानिराकरणम्
सदर्थस्य प्रधानत्वोक्तिः त्वम्मते सामान्यस्याप्यसत्त्वमेवेति
मसत्त्वसंपृक्तसत्त्वप्राप्तिभयानेदानपेक्षवोक्तिः दृष्टान्तस्यैवायुक्तत्वप्रतिपादनम्
एवंविधसत्वप्राप्ति व सम्भवतीति प्रतिपादनम् , सामान्यस्यासत्योपाधित्वादवाच्यत्वाभिधानम्
असदत्त्ववतोऽभिधाने सरछब्दस्य अर्थविशेषस्यावाच्यत्वे हेत्वन्तरप्रकाशनम्
__ शक्त्यभावाभिधानम् प्रमाणसमुच्चयकारिकोपन्यसनम्
भवत्यर्थसम्भेदेऽपि दोषापादनम् स्वमतेन विधेरभिधेयत्वोक्तिः
सर्वस्य सत्त्वाकान्ततया सन् इत्यभिधाने पटादेरपि विशेषस्य वस्तुत्वेन वाच्यत्वसम्भवोक्तिः
सत्वादसन्न भवतीत्यस्य निर्विषयत्वोक्तिः प्रागुदितग्रन्थस्मारणम्
गुणधर्मप्रकाशनम् अन्यापोहस्योपेक्षणीयत्वोक्तिः
तदर्थप्रकाशनम् देशकालतो भेदानां परस्परतोऽपोहरूपताशनम्
सामानाधिकरण्याभावनिरासाय देशतः अपोहरूपतारूपणम्
___ बौद्धोक्तटीकाग्रंथोपन्यासः कालतोऽपोहरूपताप्ररूपणम्
भाष्येण परोक्तदूषणप्रकाशनम् । अपोहरूपत्वादेवोपेक्ष्यत्वं परस्परताया
अनाक्षिप्तत्वादिहेतुप्रकाशनम्
श्रुतगुणगतभेदाभेदस्वादनाक्षेप इति वर्णनम् विधिरूपत्वादिति प्रतिसमाधानम्
अन्यापोहपक्षसत्त्वपक्षयोः सामानाधिकरण्याभावअपोहरूपताभ्युपगमेऽपि विधिरूपतासमर्थनम् ,
प्रकाशनम् पूर्वदृष्टसामान्येन धूमेनाम्यनुमानवदभिधानमिति
प्रकृते गुणप्रधानभावप्रदर्शनम् शनम् पूर्वदृष्टविशेषस्य क्षणिकत्वादसत्त्वमिदानीन्तन
एतदर्थभावनाय दृष्टान्तोपन्यसनम् विशेषो न पूर्वदृष्ट इति समाधानम्
दार्शन्तिकच्यावर्णनम्
अन्यतमविशेषस्य सर्वविशेषाणामनाक्षेपो पूर्वदृष्टसामान्यस्य त्वसत्त्वोक्तिः
विवक्षितस्यापीति प्रदर्शनम् पूर्वदृष्टविशेषस्य शब्देनागतित्वोक्तिः
सत्त्वपक्षवत्तव पक्षेऽपि दोष इत्याख्यानम् अज्ञातज्ञानार्थत्वं शब्दप्रयोगस्यति हेत्वभिधानम्
असत्वव्यावृत्तिविशिष्टस्य कस्यचिद्धय॑शस्य नार्थशब्दविशेषस्येत्यादिकारिकापरिवर्तनम्
सच्छब्देनाभिधानमिति व्यावर्णनम्
" २३ कारिकाव्याख्यानम्
तत्स्वरूपजातिविशिष्टद्रव्याभिधायित्वहेतोदृष्टान्तेन अर्थविशेषो वाच्यो शब्दविशेषो वाचक इति प्रकाशनम्,,
सामान्येनाभिधानम् अर्थविशेषस्य प्रागज्ञातत्वाच्छब्दज्ञाप्यत्वोक्तिः
सच्छन्दव्यशब्दयोः सामानाधिकरण्याभावसामान्यादुपसर्जनादिति ज्ञापनाप्रकारः
प्ररूपणम् अतद्भेदत्वे सामानाधिकरण्याभावनिरूपणम्
द्रव्यादीनां सदादिभेदत्वाभावादनाक्षेपकथनम् , सच्छब्दस्यासदसच्छब्दस्य वाऽसद्यावृत्त्यर्थत्वे
दृष्टेष्टसामानाधिकरण्योपपादनम् विशेषस्य तदभेदत्वादनुक्तिकथनम्
, १९| अनाक्षिप्तस्वातद्भेदत्वयोरनैकान्तिकस्वोक्तिः कथं साक्षादनुक्तिरित्याशय समाधानविधानम् ८३२ १ सामानाधिकरण्यदर्शनेऽपि गुणशब्दत्वे सच्छब्दस्य जातिमत्पक्षोक्तदोषस्यात्र पक्षे मापादनम् " २ तद्वतोऽनाक्षेप एवेति निरूपणम्
%D
,
१६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org