SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ૮ द्वादशारनयचक्रम् [ विभ्यरे सप्रभेदाः अथवा पृथिव्यादय एवास्तिकाया विद्यमानकायास्ते यत्र यत्र युगपद्वर्त्तन्ते स तत्र युगपद्वृत्तिः कालः । यत्र चादानधारणेत्यादि यावन्निर्वृत्तिवृत्तिध्वयुगपद्वृत्तिरिति, यथोक्तम् 'आदानीया - यो मासास्त्रयो मासास्तु धारणाः । पाचनीयास्त्रयो मासास्त्रयो मासा निसर्जनाः ॥' इति, ईशान्याः पूर्व उत्तरः पूर्वोत्तरं च वायवः, शेषाः शोषकाः, अत्रापि प्रतिप्रक्रियमादित्यसन्तापाऽऽपीत सलिलधार6 णपाचननिसर्जनवत्, धूमज्योतिरसलिलमरुत्संघातमेघा दानधारणपाचन निसर्जनवत्, विस्रसापरिणतपुद्रलविकाराभ्रत्वादिवद्वा पुद्गलाविनाभावादेववैक्रियादेरपि आदानाद्धारणं धारणात् पाचनं पाचनान्निसर्जनं निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्यौषधिप्ररोह पुष्पफलप्राणिशरीराऽऽध्यायनादीनि ततोऽपि कार्यान्तराण्याहार बलवपुःस्थामादीनि, घटपटादीनि च, निर्वृत्तीत्यादि, निर्वृत्तयः कार्याणि तासां निर्वृत्तीनां वृत्तिष्वयुगपद्वृत्तिः काल एव, तदुपष्टम्भजन्यत्वात्तेषां भावानामिति । 10 इदानीं भाव उच्यते स तु पूर्वोक्तेषु द्रव्यादिषु भवनं भाव इत्युक्तत्वादुक्त एव तद्दर्शयन्नाह - द्रव्याद्यपि तु युगपदयुगपद्वृत्तिभावा एवेत्युक्तवदेव, तथाभवनात्तेषाम्, अन्यथा वन्ध्यादिपुत्रवदभावत्वापत्तेः, नेष्यते च तेषामभावत्वं भावत्वमेवैषाम् भावश्च भवनसम्बन्धी घटादिवत् । भावोऽपि सर्ववस्तुतत्त्वव्यापी । " द्रव्यापि त्वित्यादि, 'गुणपर्यायवद्द्रव्यं' ( तत्त्वा० अ. ५ सू० ३७ ) इत्युक्तम्, गुणा 15 रूपादयः शिवकादयः पर्यायास्ते युगपदयुगपद्भाविनस्त एव भावाः, क्षेत्रकालौ द्रव्यमेव भवनसामान्याद्भाव एव वा, तस्मान्न तानि युगपदयुगपद्भाविभावव्युदासेन भवितुमर्हन्ति कथचिदपीत्युक्तवदेवेत्यतिदिशति-तथाभवनात्तेषामिति, तदेव भवनं हेतुत्वेन व्यापारयति - अन्यथेति, भवनसामर्थ्याभावे द्रव्यादीनां वन्ध्यादिपुत्रवदभावत्वापत्तेः, न सन्ति द्रव्यादीनि भवनशून्यत्वाद्वन्ध्यापुत्रवत्, पचमीनिर्देशात्तद्वैधर्म्येण भवनहेतुभा वितेनाह - नेष्यते च द्रव्यादीनामभावत्वं भावत्वमेवैषाम् भावश्च 20 भवनसम्बन्धी घटवत, अतो द्रव्यादीनि भवनसम्बन्धीनि भवनं द्रव्यादीन् व्याप्नोतीत्यत आहभावोऽपि सर्ववस्तुतत्त्वव्यापीति । अत एतानि घटादिवस्त्वात्मसामान्यपक्षग्राहिणाऽपि त्वयाऽवश्यापेक्ष्याणि प्रत्यक्षादेव तथात्मत्वात् दृश्यते एव हि द्रव्याद्येकरूपभवनसामान्यता, उक्तविधिना, किमु पर विषयमुख्यसामान्यवादेन । " 26 लक्षणः कालः पर्यायद्रव्य मिष्यते, तत्कालपर्यायेष्वनादिकालीनद्रव्योपचारमनुसृत्य कालद्रव्यमुच्यते, अत एव पर्यायेण द्रव्यभेदात् कालद्रव्यस्यानन्त्यम् । स च वर्तनादिरूपः कालो वर्तितुर्द्रव्यादनर्थान्तरभूत एव वर्तते, क्षेत्रं तु द्रव्यस्याधारमात्रमेव न 'वनर्थान्तरं तेन द्रव्यस्यान्तरङ्गः कालः क्षेत्रन्तु बहिरङ्गम् । गुणा इति, द्रव्ये तावन्नियमाद्भावः पर्यायोऽस्ति तद्रहितस्य द्रव्यस्य कापि कदाचिदप्यभावात्, द्रव्यभावौ क्षेत्रकालाभ्यां विना न संभवतः, द्रव्यं हि नियमात् क्वचित्क्षेत्रे ऽवगाढमन्यतरस्थितिमदेव भवतीति क्षेत्रकालाभ्यां विना द्रव्यभावौ क्वापि न भवतः, क्षेत्रे तु त्रयाणां भजना, अलोकेऽभावात् द्रव्य क्षेत्रभावेषु 30 कालो भजनया भवति, समयक्षेत्राद्बहिस्तदभावात् । द्रव्यं पर्यायाणामाधारोऽपि क्षेत्रे आधेयं भवति, भावोऽप्याधेय आधारथ कालस्य क्षेत्रमाकाशमाधार एव कालस्त्वाधेय एव । व्यावर्णितरूपेण तु क्षेत्रकालौ द्रव्यत्वादाधारी भावत्वाच्चाधेयावपि । हेतुत्वेनेति व्यतिरेकमुखेनेत्यर्थः । पञ्चमीनिर्देशादिति, तथाभवनादिति पञ्चमीनिर्देशादिति भावः, भवनप्राधान्य Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy