SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कर्कशतार्किकचकचक्रवर्त्तिश्रीमन्मल्लवादिवरिविरचितम द्वादशारनयचक्रम् | सिंहनन्दिगणिक्षमाश्रमणविरचितन्यायागमानुसारिणीव्याख्यासमलङ्कृतम ऍनमः जयति नयचक्रनिर्जितनिःशेपविपक्षचत्रविक्रान्तः । श्रीमल्लवादिसूरिर्जिनवचननभस्तलविवस्वान् ॥ १ ॥ तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्रविवरणमिदमनुव्याख्यास्यामः । स भगवानैदयुगीनोपपतिरुचिभव्यजनानुग्रहार्थमहत्प्रवचनानुसारि नयशक्रशास्त्र मारिरिप्सुर्मङ्गलार्थं शासनस्तत्र तद्वक्ष्यमाणव स्तूपसंहारार्थमाद्यं वृत्तमाह व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे व्यामोहे तु जगत्प्रतान विसृतिव्यत्यासधीरास्पदम् । वाचां भागमतीत्य वाग्विनियतं गम्यं न गम्यं क्वचित् शेषन्यग्भवनेन शासनमलं जैनं जयत्यूर्जितम् ॥ १ ॥ व्याप्येकस्थमित्यादि, व्याप्नोति व्याप्तुं शीलमस्येति वा व्यापि, औणादिकस्ताच्छीलिको वा । किं व्याप्यं ? अविशेषितत्वात् सर्वं परमाण्वादिवस्तु, तत् कथं जैनेन शासनेन व्याप्यत इति चेद्र - 15 व्यार्थादेशात्, तद्यथा-- एकः परमाणुर्वर्णगन्धरसस्पर्शपरिणाभैः सप्रभेदैः स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च द्व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्रसिकैः प्रायोगिकैश्च कार्मणशरीरादिभिरभिसम्बद्ध्यते । यथोक्तम् 'एगदवियम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाणागयभूया तावइयं तं समुद्धर्त्तृकृतविषमपदविवेचनम् - सूरिः क्व मल्लवादी दिशां विजेता गुरुत्तमो वन्द्यः । काहं वालप्रज्ञः क्रीडामात्रं तत्कृतेः कुर्वे 11 Jain Education International 2010_04 5 10 For Private & Personal Use Only अथ निजहस्तगतमपि निमित्तान्तरेण प्रभ्रष्टुं प्रसन्नया सरस्वत्या सकलशास्त्रसारार्थसूचकं प्रदत्तं केवलमेकं वृत्तंश्रीमल्लवादिसूरिर्थ्यावर्णयति स्म तदप्यतिगम्भीरं विभाव्य विषमस्थल विषमतां परिहर्तुकामष्टीकाकारः अनु व्याख्यानमकरो - दिति सूचयत्यनुव्याख्यास्याम इति पदम् । साम्प्रतकालीना आगमप्रसिद्धमपि युक्त्या विज्ञातुमभिलषन्तीति तदर्थमस्य शास्त्रस्य प्रारम्भणमिति सूचयति ऐदंयुगीनेत्यादिना । परिणामो द्विविधः पुरस्कृतपश्चात्कृतभेदात्, पुरस्कृत परिणामः स्वाभाविको 25 वस्तुसहभावी, पश्चात्कृतस्तु क्रमभावी द्विविधो वैस्रसिकप्रायोगिकभेदात् व्यणुकादिमहास्कन्धपर्यन्तं सर्वे स्कन्धाः परमाणुसंयोगजाः वैस्रसिका उच्यन्ते, कार्मणशरीरादयो जीवप्रयोगजा प्रायोगिका उच्यन्ते सर्वेष्वेषु परिणामेषु स्वपर्यायेषु परमाणुलक्षणं द्रव्यमनुवर्त्तत इति द्रव्यार्थादेशः तदेतदाह-एक इत्यादिना । एगेति, एकस्मिन् द्रव्येऽर्थानां ग्राहकाः सङ्ग्रहव्यवहारर्जुसूत्राख्याः तद्ब्रात्या वाऽर्थाः, तथा वचनपर्यायाः शब्दसमभिरूढैवम्भूताः शब्दनयाः तद्भाया वा अर्थाः अतीतानागतवर्तमानरूपतया सर्वदा विवर्त्तन्ते विवृत्ताः विवर्त्तिष्यन्त इति पर्यायाणामानन्त्यात् कथञ्चित्तदभिन्नं वस्त्वपि तावत्प्रमाणं 30 भवति, अतः सर्व सर्वात्मकं कथचिदिति गाथार्थः । 20 www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy