SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [एतदर्थप्रतिपादकाः श्लोकाः सूर्यनारायणकृतभावप्रदीपाख्यटीकायां उद्धरणरूपेणोदृङ्किता दृश्यन्ते, तथाहि। प्रकृतित्वमपि प्राप्तान विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् । तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते । तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ (वाक्यप. ब्रह्मका. पृ. ९६) एवञ्च कृत्वाऽऽहुः सर्वधातवो भुवोऽर्थमभिदधती' ति । (महाभाष्ये) निबन्धनमस्य सोमिलबाह्मणप्रश्ने-'किं भवं ? एक्के भवं' इत्यादिके व्याकरणे 'सोमिला! एगे वि अहं, दुवे वि अहं, अक्खए वि अहं, अव्वए वि अहं, अवट्ठिते वि अहं, अणेगभूयभावभाविए वि अहं' (भग० श० १८ उ० १० सू ६४७) इत्यादि ॥ अत्र भङ्गद्वये उपन्यस्तानि सर्वाणि प्रमाणवचनानि चतुर्मासार्थस्थितमन्निवासप्रदेशेषु ग्रन्थानां भाण्डागाराभावात् संशोधनमात्रदृष्टेश्च ग्रन्थनामस्थाननिर्देशपूर्वकं नोपदर्शितानि । अवशिष्टा भङ्गा यथा यथा शुद्धिमुपगच्छेयुस्तथा तथा प्रकाशतामुपनेष्यन्ते । नयचक्रो ह्ययमतीवगम्भीरार्थो दुरूहश्चातः प्रतिभाशालिनामपि कचित् कचित् दुरवगाहता सम्भाव्यते, तस्मान्मदीयसंशोधनादिकर्मण्यप्यस्मिन् नूनं विषयस्य दुरूहत्वादालम्बनान्तराभावात् खमतिमान्धाच्च स्खलितानि भवेयुस्तथापि तानि नयब्रजपरिकर्मितमतिप्रवराः खयं संशोध्य श्रीमल्लवादिसूरिणामभिप्रायं विदित्वा यदि सन्तुष्टा भविष्यन्ति तदा खपरिश्रमं सफलं मंस्थे । येषाञ्च प्रेरणयाऽत्र दुष्करे कार्ये प्रवृत्तिरुपजाता येषां चासीमानुग्रहबलादेव यथाकथञ्चिदेतावन्मानं कार्य पूर्णतामुपयातं तेषां गुरुवराणां श्रीमद्विजयकमलसूरीश्वराणां महान्तमुपकारं स्मारं स्मारं परःशतैः प्रणामाञ्जलिभिरभिवादये तान् । __ तथा मुद्द्यमाणस्यास्य ग्रन्थरत्नस्याङ्कितप्रतिकृतिपत्रस्य (प्रुफ इति व्यवह्रियमाणस्य) संशोधनकर्मविदधता मदन्तेवासिना मुनिश्रीविक्रमविजयेन सेवा श्रीशासनस्य गुरूणाश्च महती अनुष्ठिता इति तं प्रभूतेनाशिषा संवर्धयामि । ___ एवं आहेतदर्शनाध्ययनार्थ मां चिरादन्तेवासित्ववृत्त्योपासमानेन मद्विनेयान् दर्शनान्तराण्यध्यापयता काश्यां समधिगतन्यायाचार्यपदवीकेन नारायणाचार्येणाग्विषयवास्तव्येन आदर्शभूताः प्रतीः वीक्ष्य पृथगुल्लेखनेन मुद्रणयोग्यादर्शविधानेन च (प्रेस कॉपीविधानेन) महती गुरुपर्युपासनाऽऽरचितेति तमपि सप्रेम स्वस्तिवचनैरनुशास्मि । इत्थं समीकृत्य मुद्रणया प्रकाशितस्यास्य ग्रन्थरत्नस्याध्येतृसौकर्यार्थ दुरूहाणां दार्शनिकविषयाणां च सुलभतया परिचयार्थ विषयसूचिपत्रमपि सङ्कलय्यात्र निवेशितम् । समासादितानामादर्शप्रतीनामशुद्धिप्राचुर्यात् बहुप्रयाससाध्येऽत्र यथेष्टसमयालाभात् भ्रमप्रमादादिदोषात् सीसकाक्षरसंयोजकदोषात् संयोजिताक्षरविलोकनेऽक्षिदोषाच्च जातानि स्खलितानि सुगुणैकवासनावासितान्तःकरणैर्मनीषिमतल्लिकैर्विधूयास्य ग्रन्थस्याध्ययनाध्यापने प्रयासोऽयं सफलयितव्य इत्यभ्यर्थयते विजयलब्धिसूरिः Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy