________________
अभ्यास-44
विउसीए पुत्तबहूए कहाणगं
कम्मि नयरे लच्छीदासो सेट्ठी वरीवट्टइ । सो बहुधणसंपत्तीए गचिट्ठो पासि । भोगविलासेसु एव लग्गो कयावि धम्म ण कुणेइ । तस्स पुत्तो वि एयारिसो अस्थि । जोवणे पिउणा धम्मिअस्स धम्मदासस्स जहत्थनामाए सीलवईए कन्नाए सह पाणिग्गहणं पुत्तस्स कारावियं । सा कन्ना जया अट्ठवासा जाया, तया तीए पिउपेरणाए साहुणीसगासामो सवण्णधम्मसवणेण सम्मत्तं अणुव्वयाइं य गहीयाई, सवण्णधम्मे अईव निउणा संजामा।
जया सा ससुरगेहे अागया तया ससुराई धम्मानो विमुहं दळूण तीए बहुदुहं संजायं । कहं मम नियवयस्स निम्बाहो होज्जा ? कहं वा देवगुरुविमुहाणं ससुराईणं धम्मोवएसो भवेज्जा, एवं सा वियारेइ ।
एगया 'संसारो असारो, लच्छी वि प्रसारा, देहोवि विणस्सरो, एगो धम्मो च्चिय परलोगपवन्नाणं जीवाणमाहारु' त्ति उपएसदाणेण नियमत्ता सव्वण्णधम्मेण वासियो क प्रो । एवं सासूम वि कालंतरे बोहेइ । ससुरं पडिबोहिउ सा समयं मग्गेइ ।
एगया तीए घरे समणगुणगणालंकित्रो महत्वइ नाणी जोव्वरण त्थो एगो साहू भिक्खत्थं समागमो। जोव्वणे वि गहीयवयं संतं दंतं साहं घरंमि आगयं दठूण पाहारे विज्जमाणे वि तीए वियारियं-'जोव्वणे महत्वयं महादुल्लहं, कहं एएण एयमि जोव्वणत्तणे गहीयं ?' ति परिक्खत्थं समस्साए पुढें-'अहुणा समयो न संजानो, किं पुव्वं निग्गया ?' तीए हिययगय भावं नाऊरण साहुणा उत्तं - "समयनाण कया मच्चू होस्सइ त्ति नत्थि नाणं, तेण समयं विणा निग्गयो ।" सा उत्तरं नाऊण तुट्ठा । मुणिणा वि सा पुट्ठा -- 'कइ वरिसा तुम्ह संजाया ?' मुणिस्म पुच्छा मावं नाऊण वीसवासेसु जाएसु वि तीए 'वारसवास' त्ति उत्तं । पुण रवि ‘ते सामिस्स क इ वासा जात' त्ति ? पुठं । तीए पियस्स पणवीसवासेसु जाएसु वि पंचवासा उत्ता, एवं सासूए 'छम्मासा' कहिया । ससुरस्स पुच्छाए सो 'अहुणा न उप्पण्णो अत्थि' ति भणिया ।
196 ]
[ प्राकृत अभ्यास सौरम
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org