SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (xxxii) ३०. इहैवेच्चादियोगानाँ स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसंगतः ॥ योगदृष्टि समुच्चय, २ ३१. कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ।। वही, ३ ३२. शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्य प्रमादिनः । श्रद्धस्य तीवबोधेन वचसाऽविकलस्तथा ॥ वही, ४ ३३. शास्त्रसन्दर्शितोपाय स्तदति क्रान्त गोचरः । शक्त्युद्रेका द्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ वही, ५ ३४. आचागंग वृत्ति, मूलपत्र ३१२ (आचारांग सूत्र, सं० युवाचार्य मधुकर मुनि जी पृ० ३३६) ३५. आयत जोग मायसोहीए । आचारांगसूत्र ६/४/१०६ ३६. अधिक के लिए देखिए-युवाचार्य मधुकर मुनि जी द्वारा सं० आचारांग सूत्र, पृ० ३३६ ३७. मुख्ये तु तत्र नैवासौ बाधकः स्याद् विपश्चिताम् । हिंसादिविरतावर्थे यमव्रतगतो यथा । योगबिन्दु, २९ ३८. समवायांगसूत्र, बत्तीसवा समवाय । योगसंग्रह ३६. योगशास्त्र, चतुर्थप्रकाश, १२४ ४०. स्थिरसुखमासनम् । योगदर्शन २/४६ ४१. योगशास्त्र, चतुर्थप्रकाश, १३४ ४२. स्वविषयासंप्रयोगे चित्तस्य स्वरूवानुकार इवेन्द्रियाणां प्रत्याहारः । योग दर्शन २/५४ ४३. पडिसंलीणया चउव्विहा पण्णत्ता। तंजहा-(१) इंदियपडिसंलीणया (२) कसाय पडिसंलोणया (३) जोग पडिसंलोणया (४) विवित्तसयणासणसेवणया। औपपातिक तपोधिकार। ४४. त्रयमेकत्र संयमः । योगसूत्र ३/४ ४५. देश बन्धश्चित्तस्थ धारणा । वही ३/१ ४६. तत्र प्रत्ययकतानता ध्यानम् । वही ३/२ ४७. तदेवार्थमात्र निर्भासं स्वरूप शून्यमिव समाधिः । वही ३/३ ४८. ध्यानं निविषयं मनः। महषिकपिल, सांख्यदर्शन ६/२५ ४६. एगग्ग संन्निवेसेण निरोहं जणयइ । उत्तराध्ययन २६/२७ ५०. एकाग्रचिन्तानिरोधो ध्यानम् । तत्वार्थसूत्र ६/२६ ५१, चित्तावत्थाणमेगवत्थुम्मि छउमत्थाणं झाणं । ध्यानशतक, ३ ___Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002573
Book TitleYogabindu ke Pariprekshya me Yog Sadhna ka Samikshatmak Adhyayana
Original Sutra AuthorN/A
AuthorSuvratmuni Shastri
PublisherAatm Gyanpith
Publication Year1991
Total Pages348
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy