SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ - (xxxi) ११. चेतोमहानदी उभयतोवाहिनी । वहति कल्याणाय वहति पापाय । च योग सूत्र, ज्यास-भाष्य १२. तत्वार्थ सूत्र, १/१ १३. मोक्षोपायो योगो ज्ञान-श्रद्धान्-चरणात्मकः, अभिधान चिन्तामणि । १/७७ १४. चतुर्वर्गेऽग्रगी मोक्षो योगस्तस्य च कारणम् । ज्ञान-श्रद्धान चारित्ररूपं रत्नत्रयं च सः॥ योगशास्त्र, १/१५ १५. मोक्खेण जोयणाओ जोगो सव्वो वि धम्मवावारो। परिसुद्धे विन्नेओ ठाणाइगओ विसेसेण ॥ योगविशिका, १ १६. मोक्षेग योजनादेव योगो ह्यत्र निरुच्यते । द्वात्रिशिका १७. अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः । मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् ॥ योगविन्दु, ३१ १८. योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय। सिद्ध यसिद्ध योः समो भूत्वा समत्वं योग उच्यते ॥ गीता, २/४८ १६. योगश्चित्तवृत्तिनिरोधः । योग-सूत्र १/१२ २०. संयोगो योग इत्युक्तो जीवात्मपरमात्मनो । २१. अप्पा मित्तममित्तं च, दुप्पठिय सुपट्ठिओ । उत्तराध्ययनसूत्र २२. दे० गीता ३/३ २३. सम्यग्योग निग्रहो गुप्तिः। तत्वार्थसूत्र अ० ६, सू ४ २४. तओ गुतीओ पण्णत्ताओ, तं जहा-मणगुत्ती-जाव-कायगुत्ती। - स्था० ३/१/३२६ २५. पंच समिईओ पण्णत्ताओ, तं जहा-ईरिया समिई-जाव-पारिठावणिया समिई । स्था० अ० ५/३/४५७ २६. दुगमित्यकम्म जोगो तहा तियं नाण जोगो उ ठाणुन्तत्यालंबण-रहिओ तन्तम्मि पंचहा ऐसो। योगविशिका, २ २७. इक्किक्को य चउद्धा इत्यं पुण तत्तओ मुणेयब्वो। इच्छापवित्ति थिरसिद्धिभेयओ समयनीई ए ॥ वही, ४ २८. तज्जुत्त कहापीईइ संगया विपरिणामिणी इच्छा । सवत्युवसमसारं तप्पालणमो पवत्ती उ ॥ तह चेव एयबाहग-चितारहियं थिरत्तणं नेयं । सव्वं परत्यसाहग-रूवं पुण होइ सिद्धि त्ति ॥ वही, ५, ६ २६. एयं च पीइभत्तागमाणुगं तह असंगया जुत्तं । नेयं च उविहं खलु एसो चरमो हवइ जोगो । वही, १८ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002573
Book TitleYogabindu ke Pariprekshya me Yog Sadhna ka Samikshatmak Adhyayana
Original Sutra AuthorN/A
AuthorSuvratmuni Shastri
PublisherAatm Gyanpith
Publication Year1991
Total Pages348
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy