________________
चतुर्दशसु भूतग्रामेषु यत्नः ३१/१२/ कामगुणा विपाके किम्पाकफलसदृशाः ३२/२० पञ्चदशसु परमाधार्मिकेषु परिज्ञानैर्यनः ३१/१२/ मनोज्ञामनोज्ञविषयेषु राग-द्वेषाभावः गाथाषोडशकेषु यत्नः ३१/१३ | कुर्यात्
३२/२१ असंयमसप्तदशके यत्नः
३१/१३ | चक्षुरिन्द्रियमाश्रित्य त्रयोदश ब्रह्मण्यष्टादशभेदे यल: ३१/१४ सूत्राणि
३२/२२-३४ एकोनविंशतिज्ञाताध्ययनेषु यत्नः ३१/१४ | श्रोत्रेन्द्रियमाश्रित्य त्रयोदश सूत्राणि ३२/३५-४७ विंशत्यसमाधिस्थानेषु यत्नः ३१/१५ घ्राणेन्द्रियमाश्रित्य त्रयोदश सूत्राणि ३२/४८-६० दाविंशतिपरीषहेषु यत्नः
३१/१६ | रसनेन्द्रियमाश्रित्य त्रयोदश सूत्राणि ३२/६१-७३ त्रयोविंशतिसत्रकताध्ययनेष यत्नः ३१/१७ | स्पर्शेन्द्रियमाश्रित्य त्रयोदश सूत्राणि ३२/७४-८६ चतुर्विंशतिदेवेषु यत्नः
३१/१७ मनसः त्रयोदश सूत्राणि ३२/८७-९९ पञ्चविंशतिभावनासु यत्नः ३१/१७ निगमनम्
३२/१०० षड्विंशतिदशादिषु यत्नः ३१/१७ रागद्वेषरहितस्तु समता
३२/१०१ सप्तविंशत्यनगारगुणेषु यत्नः ३१/१८ विकृतिस्वरूपम्
३२/१०२ अष्टाविंशतिप्रकल्पेषु यत्नः ३१/१८ द्वेष्यः सर्वस्याऽप्रीतिकृत्
३२/१०३ एकोनत्रिंशत्यापश्रुतप्रसङ्गेषु यत्नः ३१/१९ रागद्वेषोद्धरणोपायः
३२/१०४ त्रिंशन्मोहस्थानेषु यत्नः ३१/१९ दोषान्तरकथनम्
३२/१०५ एकत्रिंशत्सिद्धादिगुणेषु यत्नः ३१/२० | रागद्वेषवतः सकलाप्यनर्थपरम्परा ३२/१०६ द्वात्रिंशज्जोगसङ्ग्रहेषु यत्नः ३१/२०/ उपसंहारः
३२/१०७ त्रयत्रिंशदासातनासु यत्नः
३१/२०/ वीतरागः कतसर्वकत्यः घातिकर्माणि अध्ययननिगमनम् ३१/२१ क्षपयति
३२/१०८ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ॥ ज्ञानावरणादिक्षयात् सर्वं जानाति रागद्वेषसङ्क्षयेण जीवो मोक्षं समुपैति ३२/१-२ | पश्यति च
३२/१०९ गुरुकुलवासे सुप्राप्याणि ज्ञानादीनि ३२/३ | | मोक्षगतः कीदृक् ?
३२/११० समाधिकामो श्रमणोचितक्रियास्वरूपम्३२/४-५ अध्ययनार्थनिगमनम्
३२/१११ दुःखहेतुमोहोत्पत्ति-तेषामुन्ममूलनोपायम् ३२/६-९/ त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम् ॥ रसप्रकामे दोषः ३२/११ | अष्ट कर्माणि
३३/१-३ ब्रह्मचारिणः कर्त्तव्यम् ३२/१२| अष्टकर्मणामुपन्यासक्रमः
३३/३ विविक्तविपर्ययदोषः ३२/१३ ज्ञानावरणीयकर्मणो भेदाः
३३/४ स्त्रीसम्पाते कर्तव्यम्
३२/१४ | दर्शनावरणीयकर्मणो भेदाः ३३/५-६ ब्रह्मचर्ये रतानां आर्यध्यानयोग्यम् ३२/१५ | वेदनीयस्य भेदाः
३३/७ विविक्तस्थानवासो मुनीनां प्रशस्यः ३२/१६ | मोहनीयस्य भेदाः
३३/८ मोक्षाधिकाङ्क्षिणोऽपि बालमनोहरा स्त्रियो दर्शनमोहनीयत्रैविध्यम्
३३/९ दुस्तराः ३२/१७ | चारित्रमोहनीयद्विविधम्
३३/१० स्त्रीसङ्गातिक्रमे गुणः ३२/१८ / चारित्रमोहनीयस्य भेदाः
३३/११ रागस्य दुःखहेतुत्वम् ३२/१९ | आयुःकर्म चतुर्विधम्
३३/१२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org