________________
श्रोत्रेन्द्रियनिग्रहफलम् चक्षुरिन्द्रियनिग्रहफलम्
घ्राणेन्द्रियनिग्रहफलम्
जिह्वेन्द्रियनिग्रहफलम्
स्पर्शेन्द्रियनिग्रहफलम्
क्रोधविजयफलम्
मानविजयफलम्
मायाविजयफलम्
लोभविजयफलम्
प्रेममिथ्यादर्शनविजयफलम् अष्टविधकर्मविमोचनस्वरूपम्
क्षपणक्रमः
शैश्यकर्मताद्वारस्वरूपम् सम्यक्त्वपराक्रमाध्ययनस्योपसंहारः
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् ॥
तपोमार्गगतिस्वरूपम् अनाश्रवः कर्म क्षपयति
अनशनस्वरूपम्
इत्वरिकं तपः षड्विधम्
मरणकालानशनस्वरूपम्
सपरिकर्म - अपरिकर्मानशनस्वरूपम्
ऊनोदरतास्वरूपम्
द्रव्यावौदर्यम्
क्षेत्रावौदर्यम्
षड्विधा गोचरभूमिः
कालावौदर्यम्
भावामौदर्यम्
पर्यावौदर्यम्
३७
२९/६२ | भिक्षाचर्यास्वरूपम् २९/६३ संस्पृष्टादिसप्तैषणाः
Jain Education International 2010_02
२९ / ६४ रसत्यागस्वरूपम्
२९/६५ | कायक्लेशस्वरूपम् २९/६६ संलीनतास्वरूपम्
२९/६७ चतुर्धा संलीनता
२९/६८
बाह्यतपःफलम्
२९/६९
अभ्यन्तरतपप्रकाराः
२९/७० प्रायश्चित्तस्वरूपम्
२९/७० दशविधं प्रायश्चितम् विनयस्वरूपम्
२९/७१ | वैयावृत्त्यस्वरूपम्
२९/७२ | आर्चायादिदशविधे वैयावृत्त्यम्
२९/७३
स्वाध्यायस्वरूपम्
ध्यानस्वरूपम्
३०/१ | उत्सर्गस्वरूपम्
अनाश्रवजीवस्य स्वरूपम् दृष्टान्तद्वारेण कर्मक्षपणस्वरूपम्
भवकोटीनां सञ्चितं कर्म तपसा निजीर्यते ३० / ६
तपोभेदाः
३० / ७
बाह्यतपभेदाः
३० / २ तपः फलम्
३० / ३
३० / ५ | चारित्रविधेर्फलम्
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम् ॥
असंयमान्निवृत्ति: संयमे प्रवर्त्तनम् रागद्वेषौ निरुद्धः
३०/८
दण्ड- गारव - शल्यत्रिकत्यागः ३०/९ | दिव्य-तैरश्च-मानुष्यकोपसर्गसहनम्
३१/१
३१/२
३१/३
३१/४
३१/५
विकथा - कषाय- संज्ञा- ध्यानद्विकवर्जनम् ३१/६ व्रत - इन्द्रियार्थ समितिक्रियासु यत्नः लेश्या - षट्काय-षडाहरकारणे यत्नः
३१/७
३०/१६-१८ | नवब्रह्मगुप्तिषु यत्नः
३०/१९ ३०/२०-२१
३० / २२-२३
३० / २४
३०/२५
३०/२५
३० / २६
३० / २७
३० / २८
३० / २९
३०/३०
३०/३१
३० / ३२
३० / ३२
३० / ३३
३० / ३४
३० / ३४
३० / ३५
३०/३६
३० / ३७
३०/१०-११
३०/१२ ३० / १३
३१/८
३०/१४ | पिण्डावग्रह- प्रतिमा - सप्तभयस्थानेषु यत्नः ३१ / ९ ३०/१५ जात्यादिमदेषु यत्नः
३१/१०
३१/१०
३१/१०
३१/११
३१ / ११
३१/१२
क्षान्त्यादौ भिक्षुधर्मे यत्नः
३० / ३८
एकादशषु उपासकप्रतिमासु यत्नः भिक्षुणां द्वादशसु प्रतिमासु यत्नः त्रयोदशसु अनर्थादिषु क्रियासु यत्नः
For Private & Personal Use Only
www.jainelibrary.org