________________
एकादशं बहुश्रुतपूजाध्ययनम् ॥ अप्रमत्तता विवेकित्वात् , तच्च बहुश्रुतपूजातः स्यादित्येकादशं बहुश्रुतपूजाध्ययनमाह
अत्र नियुक्तिःदव्वबहुएण बहुगा, जीवा तह पोग्गला चेव । [ उत्त.नि./गा.३१० उ.] भावबहुएण बहुगा, चउदसपुव्वा अणंतगमजुत्ता ॥१॥ [ उत्त.नि./गा.३११ पू.] भवसिद्धिया उ जीवा, सम्मदिट्ठी उ जं अहिज्जते । तं सम्मसुएण सुयं, कम्मट्ठविग्घस्स सोहिकरं ॥२॥ [ उत्त.नि./गा.३१३] मिच्छदिट्ठी जीवा, अभवसिद्धी य ज अहिज्जंति । तं मिच्छसुएण सुयं, कम्मादाणं च तं भणियं ॥३॥ [उत्त.नि./गा.३१४] ईसरतलवरमाडंबियाण, सिवइंदखंदविण्हूणं । जा किर कीरइ पूया, सा पूया दव्वओ होइ ॥४॥ [ उत्त.नि./गा.३१५ ] तित्थगरकेवलीणं, सिद्धायरियाण सव्वसाहूणं । जा किर कीरइ पूया, सा पूया भावओ होइ ॥५॥ [ उत्त.नि./गा.३१६ ] जे किर चउदसपुव्वी, सव्वक्खरसन्निवाइणो णिउणो ।
जा तेसिं पूया खलु, सा भावे तीए अहिगारो ॥६॥ [ उत्त.नि./गा.३१७]
चतुर्दशपूर्विणः सर्वाक्षरसन्निपातेन एव स्युः, सर्ववाच्यार्थविषयिणश्चोत्कृष्टचतुर्दशपूर्विणः ।
अथ सूत्रम्
संजोगाविप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुव्वि सुणेह मे ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org