________________
८३
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम् मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा । रक्खिज्ज कोहं विणइज्ज माणं, मायं न सेवेज्ज चइज्ज( पयहिज्ज)लोह।।१२॥
व्याख्या-मुहुर्वारंवारं मोहगुणान् मोहहेतून् शब्दादीन् जयन्तं श्रमणं, स्पर्शाः शब्दरूपादयः स्पृशन्ति गृह्यमाणतया मिलन्ति, अनेकविधं कार्कश्यकुरूपादिभेदं रूपं स्वरूमेषामित्यनेकरूपाः । चरन्तं संयमाध्वनि, असमंजसं वा, वा एवार्थे, अननुकूलमेव यथा स्यात्तथा, न तेषु स्पर्शेषु भिक्षुः, अपेर्लोपात् मनसापि, आस्तां वाचा कायेन वा, न प्रदुष्येत् प्रद्विष्याद्वा, खरसंस्तारकतृणस्पर्शादौ हन्तोच्चाटितोऽनेनेति न ध्यायेत् ॥११॥
___ व्याख्या तथा मन्दयन्ति विवेकिनमप्यज्ञतां नयन्तीति मन्दाः, चः समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्तीति बहुलोभनीयाः, यद्वा बहूनां लोभने हिता बहुलोभनीयाः, अपेर्लोपात् तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनो न कुर्यात् , मनसोऽप्यकरणे प्रवृत्तिस्तु दुरापास्तेव । अथवा मन्दबुद्धित्वामन्दगतित्वान्मन्दाः स्त्रियस्ता एव स्पर्शप्रधानत्वात्स्पर्शाः, मन्दाश्च स्पर्शा बहूनां कामिनां लोभनीया भवन्ति, तासु, लिङ्गव्यत्ययात्तथाप्रकारासु मोहिनीषु मनोऽपि न कुर्यात् । स्त्रीणामेव बह्वपायहेतुत्वादित्थमुक्तं । रक्षेत् क्रोधं, विनयेदपनयेन्मानं गर्वं, मायां परवञ्चनं न सेवेत, त्यजेल्लोभं सङ्गम् ॥१२॥
___ एवं चारित्रशुद्धिरुक्ता, सा सम्यक्त्वशुद्धौ स्यादत आहजे संखया तुच्छपरप्पवाई, ते पिज्जदोसाणुगया परज्झा । एए अहम्मु त्ति दुगंछमाणो, कंखे गुणे जाव सरीरभेओ ॥१३॥ त्ति बेमि
व्याख्या-ये संस्कृता इति कृत्रिमशुद्धिमन्तो, न तु तत्त्वज्ञाः, यद्वा संस्कृतागमभाषका बौद्धाद्याः क्षणिकत्वनित्यत्वादिवादिनः, तुच्छा यदृच्छाभिधायितया निस्साराः, उक्तं च
उक्तानि प्रतिषिद्धानि, पुनः संभावितानि च ।
सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः ॥१॥ [ ] परप्रवादिनः परतीथिकाः, ते प्रेमद्वेषाभ्यां रागद्वेषाभ्यामनुगताः, अत एव 'परज्झ'त्ति देश्युक्त्या परवशा रागादिग्रस्तत्वात् । एतेऽर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मा इति जुगुप्समानः, उन्मार्गेऽमीति निश्चिन्वन्न तु निन्दन् , निन्दायाः सर्वत्र निषेधात् , काक्षेदभिलेषद् गुणान् ज्ञानादीन् , यावत् शरीराद्भेदो मृतिर्मुक्तिर्वा स्यादिति, समाप्तौ, ब्रवीमि गणधराद्युक्त्या ॥१३।।
इति प्रमादाऽप्रमादाख्यं तुर्याध्ययनमुक्तम् ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org