________________
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।।
अह सुत्तजागरा सा तित्थयरुप्पत्तिपयडणपडूणि । पासइ देवी तइया सुमिणाणि चउद्दस इमाणि ।।३८।। तहाहि - सेयं चाउदंतं सत्तंगपइट्ठियं महाभोगं । मयनिज्झरेहि जंगमहिमगिरिकरणिं करेणुवरं ।।३९॥ ससिलिट्ठमंसलतणुं तुसारगोखीरपंडरं वसहं । घोलंतकणयघंटे सविजुलं सरयजलयं व ।।४०।। उत्तत्तकणयनयणं कुंकुमकेसरकडारवियडसडं । तिहुयणपरक्कम पिव पिंडीभूयं व पंचमुहं ।।४१।। मणहरसव्वावयवं पउमद्दहवासिणिं सिरि देविं । पिच्छइ हिमगिरिसिहरे दिसागइंदेहिं सिग्नंतिं ।।४।। अमरतरुकुसुमरइयं नियपरिमलपूरपूरियदियंतं । पिच्छइ देवी दामं कयमहुयरमहुरझंकारं ।।४।। पडिपुनपंडुमंडलमुडुगणपरिवारियं रइनिहाणं । पिच्छइ नयणाणंदं रोहिणिमणवल्लहं चंदं ।।४४।। गहनिवहलद्धरेहं नहंगणाहरणमनणुतेयसिरिं । दोसंधयारमहणं सक्कसुहं नियइ सूरं ।।४५।। विणिविट्ठविविहमणिकणयलट्ठिसुपइट्ठमूसियपडायं ।पवणधुयंनियइधयंरणंतमणिकिंकिणिसणाहं ।।४६।। आकंठममयभरियं रययमयं चारुरयणचिंचइयं । पिच्छइ सररुहपिहियं मंगलकलसं लसंतसिरिं ।।४७।। वियसियसहस्सवत्तं विहंगगणमिहुणसहियपेरन्तं । सञ्चवइ सच्छसलिलं महासरं सरसवणराई ।।४८।। पविसंतसरिसहस्सं मुत्ताहलमणिपवालपडिपुत्रं । गुरुलहरिलीढगयणंजलरासिलसिरतिमिन(म)गरं ।।४९।। नियइ विमाणं पणवन्नरयणकिरणोहरइयसुरचावं । गेविजविमाणं पिव ओइनं जिणसिणेहेण ।।५०।। वजिंदनीलमरगयकक्केयणपुलयपमुहरयणाणं । अइदिप्पंतं रासिं जोइविमाणाण पुंजं व ।।५१।। महुसप्पितप्पियं पिव दिप्पंतपसंतदक्खिणावत्तं । नीसंदं पिव कणयायलस्स निद्धमयं च सिहिं ।।५२।। एए चउदस सुमिणे गयणाओ निययवयणमुवइंते । दटुं देवी गुरुहरिसविम्हया झत्ति पडिबुद्धा ।।५३।। इत्थंतरम्मि दतॄण जयगुरुं धरणिमंडलोइन्नं । निययावन्नभीय व्व कंपिया तियसपहुपीढा ।।५४।। तशलणनियाणवियाणणत्थमुवउत्तमाणसा तत्तो । मुणिउं जिणावयारं हरिसभरुब्भिनरोमंचा ।।५५॥ सवंगसंगिवररयणभूसणुब्भूयभासुरपहाहिं । तेयसपरमाणुविणिम्मियं व भुवणं पि दाविंता ।।५६।। नियनियपरिवारजुया दिव्वविमाणेहिं तत्थ ओइना । चउसद्धिं पि सुरिंदा सुहि ब्व लहुविहियसंकेया ।।५७।। तो तिपयाहिणपुव्वं तित्राणधरं जिणं तिसुद्धीए । तिक्खुत्तो पणमित्ता देविं विनविउमारद्धा ।।५८।। भयवइ ! न भाइयव्वं अम्हे सुरअसुरसामिणो इत्थ । नियजीयं सचविउं जिणावयारंमि ओइन्ना ।।५९।। धन्ना सि तुमं सामिणि ! जीइ तए मेरुकंदराइ व्व । कप्पहुमु व्व सययं नियकुक्खीए जिणो धरिओ ।।६०।। जाया पसंसणिज्जा तुम मुणीणं च सुरवईणं च । जं तुमए तेसि गुरू उयरंमि जिणो समुबूढो ॥६१।। तेणं चिय विउसजणो जाई जुवईण नावमनेइ । जं तासु काइ कइयाइ वहइ एयारिसं गन्भं ।।६।। नियमाहप्पेणं चिय सुरक्खियं जयगुरुं जिणवरिंदं । गब्भे समुव्वहंती पावसु पसवावहे गंधेहिं ।।३।। इय भणिउं साणंदे सुरिंदविंदे गए सठाणम्मि । तं अशब्भुयभूयं देवी विनवइ नरवइणो ।।६४।। राया वि सुमिणपाढगसंवायणदुगुणपसरीयपमोओ । तिहुयणमंगलनिलयं मन्नइ कुलमप्पणो चेव ।।६५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org