________________
हितोपदेश: । गाथा - १६२, १६३ - जिनायतननिर्माणे गुणाः ।। जिनगृहाणां जीर्णोद्धरणं कर्तव्यम् ।। १७९
अमारिपटहः । यः किं ? यः एकमपि भवदुःखार्त्तं सत्त्वं जिनवचने जिनवचनोपदेशमन्त्रेण मोहोरगविषमूर्च्छितं बोधयति जागरयति, उपदिष्टजिनवचना हि भाविभद्राः प्राणिनः कियतामसुमतां रक्षार्थं नोद्यच्छन्ति ।।१६१ । । पुनः प्रकृते योजयति
ता भावुवयारकरं सिरिभरहाईहिं सयमिहाइन्नं ।
विहिणा कारवणं चेइयाणं सिवकारणं बिंति । । १६२ ।।
-
तत् तस्माद् विधिना समयसमुचितेन चैत्यानामर्हदायतनानां कारणं निर्मापणं शिवकारणं परम्परया मोक्षहेतुकं वदन्ति पूर्वमुनय इति शेषः । यतः पूर्वोदितन्यायेन विरत्यादिलाभहेतुतया भावोपकारकरं । तथा श्रीभरतचक्रवर्त्तिप्रभृतिभिः प्रमाणपुरुषैः स्वयमाचीर्णम् । श्रूयते हि किलावसर्पिणीप्रथमपार्थिवस्य प्रथमतीर्थाधिपतेः प्रथमनन्दनेन चक्रवर्त्तिना भरतभूभुजा श्रीमदष्टापदगिरिवरोपरिष्टात् कारितमेकयोजनायामं त्रिगव्यूतोच्छ्रायं अनेकमणिनिर्माणं चतुर्गोपुरोपशोभितं प्रतिद्वारोत्तम्भितरत्नतोरणविनिस्सरत्प्रभापटलजटालितसकलदिक्चक्रवालं विमलमणिसालभञ्जिकाजनिताप्सरोगणावतरणभ्रमं मस्तकन्यस्तशस्ततपनीयकलसश्रेणिशोभितं उपरिप्रेङ्खोलदमलवैजयन्तीराजिविराजितम् निजनिजवर्णप्रमाणेपेताभिर्विचित्ररत्नसुघटितत्तदङ्गावयवाभिः प्रत्यङ्गसङ्गतमहार्घ्यमणिभूषणप्रभोद्भासिताभिः अष्टप्रातिहार्यवैभवजनितचित्तचमत्काराभिः पुरो विन्यस्तमणिमयदर्पणाद्यष्टाष्टमङ्गलाभिः स्वर्णमणीमयसकलपूजोपकरणपटलाशून्यपरिसराभिः श्रीऋषभस्वामिप्रभृतिचतुर्विंशतिजिनराजप्रतिमाभिरन्तरधिष्ठितं सर्वस्वमिव समग्रस्वर्गविमानसम्पदाम्, रहस्यमिव भवनाधिपभवनविभूतीनाम्, प्रतिच्छन्द इव मन्दरनन्दीश्वरादिशाश्वतार्हच्चैत्यानाम्, अन्यतरदिव विजयवैजयन्तादिविमानानाम्, सिंहनिषद्यासंस्थानसंस्थितं चतुर्विंशतिजिनायतनमिति । तदेवमेवम्प्रकारैर्महात्मभिर्नरशार्दूलैः स्वयं करणेन अन्येषामपि कर्त्तव्यतयोपदर्शितमर्हच्चैत्यानां विधिना विधानं कथं न मुक्तये संपद्येत ? ।।१६२ ।।
एवं च नवीनजिनायतननिर्माणविषयक्षेत्रमभिहितम् । साम्प्रतं जीर्णोद्धारमधिकृत्याह - उद्धरणं पुण जित्राण जिणहराणं विसेसओ होइ । इहपरलोयसुहयरं जह वग्गुरसेट्ठिणो तस्स ।। १६३ ।।
अमारिरित्यर्थः । एकमपि किं पुनर्बहून्, यो दुःखार्त्तं सत्त्वं जीवं बोधयति जिनवचने भगवद्वचोविषय इति, स हि बुद्धः सन् सर्वविरतो मोक्षंगतो वा यावज्जीवं सकलकालं वा सर्वजन्तून् रक्षतीति भावना ।।
उप. मा. हेयो. वृ. गा. २६८ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org